Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:57 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

57 kintu sa tad apahnutyaavaadiit he naari tamaha.m na paricinomi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

57 किन्तु स तद् अपह्नुत्यावादीत् हे नारि तमहं न परिचिनोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

57 কিন্তু স তদ্ অপহ্নুত্যাৱাদীৎ হে নাৰি তমহং ন পৰিচিনোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

57 কিন্তু স তদ্ অপহ্নুত্যাৱাদীৎ হে নারি তমহং ন পরিচিনোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

57 ကိန္တု သ တဒ် အပဟ္နုတျာဝါဒီတ် ဟေ နာရိ တမဟံ န ပရိစိနောမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

57 kintu sa tad apahnutyAvAdIt hE nAri tamahaM na paricinOmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:57
12 अन्तरसन्दर्भाः  

p.rthvyaamaha.m "saanti.m daatumaagata_iti maanubhavata, "saanti.m daatu.m na kintvasi.m|


kintu sa sarvve.saa.m samak.sam ana"ngiik.rtyaavaadiit, tvayaa yaducyate, tadarthamaha.m na vedmi|


kintu ya.h ka"scinmaanu.saa.naa.m saak.saanmaam asviikaroti tam ii"svarasya duutaanaa.m saak.saad aham asviikari.syaami|


atha vahnisannidhau samupave"sakaale kaaciddaasii mano nivi"sya ta.m niriik.syaavadat pumaanaya.m tasya sa"nge.asthaat|


k.sa.naantare.anyajanasta.m d.r.s.tvaabraviit tvamapi te.saa.m nikarasyaikajanosi| pitara.h pratyuvaaca he nara naahamasmi|


"simonpitarasti.s.than vahnitaapa.m sevate, etasmin samaye kiyantastam ap.rcchan tva.m kim etasya janasya "si.syo na? tata.h sopahnutyaabraviid aha.m na bhavaami|


kintu pitara.h punarapahnutya kathitavaan; tadaanii.m kukku.to.araut|


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


yadi svapaapaani sviikurmmahe tarhi sa vi"svaasyo yaathaarthika"scaasti tasmaad asmaaka.m paapaani k.sami.syate sarvvasmaad adharmmaaccaasmaan "suddhayi.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्