Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:52 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

52 pa"scaad yii"su.h samiipasthaan pradhaanayaajakaan mandirasya senaapatiin praaciinaa.m"sca jagaada, yuuya.m k.rpaa.naan ya.s.tii.m"sca g.rhiitvaa maa.m ki.m cora.m dharttumaayaataa.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 पश्चाद् यीशुः समीपस्थान् प्रधानयाजकान् मन्दिरस्य सेनापतीन् प्राचीनांश्च जगाद, यूयं कृपाणान् यष्टींश्च गृहीत्वा मां किं चोरं धर्त्तुमायाताः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 পশ্চাদ্ যীশুঃ সমীপস্থান্ প্ৰধানযাজকান্ মন্দিৰস্য সেনাপতীন্ প্ৰাচীনাংশ্চ জগাদ, যূযং কৃপাণান্ যষ্টীংশ্চ গৃহীৎৱা মাং কিং চোৰং ধৰ্ত্তুমাযাতাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 পশ্চাদ্ যীশুঃ সমীপস্থান্ প্রধানযাজকান্ মন্দিরস্য সেনাপতীন্ প্রাচীনাংশ্চ জগাদ, যূযং কৃপাণান্ যষ্টীংশ্চ গৃহীৎৱা মাং কিং চোরং ধর্ত্তুমাযাতাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 ပၑ္စာဒ် ယီၑုး သမီပသ္ထာန် ပြဓာနယာဇကာန် မန္ဒိရသျ သေနာပတီန် ပြာစီနာံၑ္စ ဇဂါဒ, ယူယံ ကၖပါဏာန် ယၐ္ဋီံၑ္စ ဂၖဟီတွာ မာံ ကိံ စောရံ ဓရ္တ္တုမာယာတား?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya sEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM cOraM dharttumAyAtAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:52
10 अन्तरसन्दर्भाः  

etatkathaakathanakaale dvaada"sa"si.syaa.naameko yihuudaanaamako mukhyayaajakalokapraaciinai.h prahitaan asidhaariya.s.tidhaari.no manujaan g.rhiitvaa tatsamiipamupatasthau|


tadaanii.m yii"su rjananivaha.m jagaada, yuuya.m kha.dgaya.s.tiin aadaaya maa.m ki.m caura.m dharttumaayaataa.h? aha.m pratyaha.m yu.smaabhi.h saakamupavi"sya samupaadi"sa.m, tadaa maa.m naadharata;


yato yu.smaanaha.m vadaami, aparaadhijanai.h saarddha.m ga.nita.h sa bhavi.syati| ida.m yacchaastriiya.m vacana.m likhitamasti tanmayi phali.syati yato mama sambandhiiya.m sarvva.m setsyati|


sa gatvaa yathaa yii"su.m te.saa.m kare.su samarpayitu.m "saknoti tathaa mantra.naa.m pradhaanayaajakai.h senaapatibhi"sca saha cakaara|


adhuunaa nivarttasva ityuktvaa yii"sustasya "sruti.m sp.r.s.tvaa svasya.m cakaara|


yadaaha.m yu.smaabhi.h saha pratidina.m mandire.ati.s.tha.m tadaa maa.m dhartta.m na prav.rttaa.h, kintvidaanii.m yu.smaaka.m samayondhakaarasya caadhipatyamasti|


yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|


tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्