Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 tadaa te procu.h prabho pa"sya imau k.rpaa.nau| tata.h sovadad etau yathe.s.tau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तदा ते प्रोचुः प्रभो पश्य इमौ कृपाणौ। ततः सोवदद् एतौ यथेष्टौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা তে প্ৰোচুঃ প্ৰভো পশ্য ইমৌ কৃপাণৌ| ততঃ সোৱদদ্ এতৌ যথেষ্টৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা তে প্রোচুঃ প্রভো পশ্য ইমৌ কৃপাণৌ| ততঃ সোৱদদ্ এতৌ যথেষ্টৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ တေ ပြောစုး ပြဘော ပၑျ ဣမော် ကၖပါဏော်၊ တတး သောဝဒဒ် ဧတော် ယထေၐ္ဋော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA tE prOcuH prabhO pazya imau kRpANau| tataH sOvadad Etau yathESTau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:38
9 अन्तरसन्दर्भाः  

tato yii"so.h sa"nginaameka.h kara.m prasaaryya ko.saadasi.m bahi.sk.rtya mahaayaajakasya daasamekamaahatya tasya kar.na.m ciccheda|


tadaa sovadat kintvidaanii.m mudraasampu.ta.m khaadyapaatra.m vaa yasyaasti tena tadgrahiitavya.m, yasya ca k.rpaa.noे naasti tena svavastra.m vikriiya sa kretavya.h|


tadaa yadyad gha.ti.syate tadanumaaya sa"ngibhirukta.m, he prabho vaya.m ki kha"ngena ghaatayi.syaama.h?


yii"su.h pratyavadat mama raajyam etajjagatsambandhiiya.m na bhavati yadi mama raajya.m jagatsambandhiiyam abhavi.syat tarhi yihuudiiyaanaa.m haste.su yathaa samarpito naabhava.m tadartha.m mama sevakaa ayotsyan kintu mama raajyam aihika.m na|


kintu vaya.m divasasya va.m"saa bhavaama.h; ato .asmaabhi rvak.sasi pratyayapremaruupa.m kavaca.m "sirasi ca paritraa.naa"saaruupa.m "sirastra.m paridhaaya sacetanai rbhavitavya.m|


ato vi"svaase susthiraasti.s.thantastena saarddha.m yudhyata, yu.smaaka.m jagannivaasibhraat.r.svapi taad.r"saa.h kle"saa varttanta iti jaaniita|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्