Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 yato yu.smaanaha.m vadaami, aparaadhijanai.h saarddha.m ga.nita.h sa bhavi.syati| ida.m yacchaastriiya.m vacana.m likhitamasti tanmayi phali.syati yato mama sambandhiiya.m sarvva.m setsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 यतो युष्मानहं वदामि, अपराधिजनैः सार्द्धं गणितः स भविष्यति। इदं यच्छास्त्रीयं वचनं लिखितमस्ति तन्मयि फलिष्यति यतो मम सम्बन्धीयं सर्व्वं सेत्स्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 যতো যুষ্মানহং ৱদামি, অপৰাধিজনৈঃ সাৰ্দ্ধং গণিতঃ স ভৱিষ্যতি| ইদং যচ্ছাস্ত্ৰীযং ৱচনং লিখিতমস্তি তন্মযি ফলিষ্যতি যতো মম সম্বন্ধীযং সৰ্ৱ্ৱং সেৎস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 যতো যুষ্মানহং ৱদামি, অপরাধিজনৈঃ সার্দ্ধং গণিতঃ স ভৱিষ্যতি| ইদং যচ্ছাস্ত্রীযং ৱচনং লিখিতমস্তি তন্মযি ফলিষ্যতি যতো মম সম্বন্ধীযং সর্ৱ্ৱং সেৎস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ယတော ယုၐ္မာနဟံ ဝဒါမိ, အပရာဓိဇနဲး သာရ္ဒ္ဓံ ဂဏိတး သ ဘဝိၐျတိ၊ ဣဒံ ယစ္ဆာသ္တြီယံ ဝစနံ လိခိတမသ္တိ တန္မယိ ဖလိၐျတိ ယတော မမ သမ္ဗန္ဓီယံ သရွွံ သေတ္သျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:37
17 अन्तरसन्दर्भाः  

tasya vaamadak.si.nayo rdvau caurau kru"sayo rvividhaate|


tenaiva "aparaadhijanai.h saarddha.m sa ga.nito bhavi.syati," iti "saastrokta.m vacana.m siddhamabhuuta|


anantara.m sa dvaada"sa"si.syaanaahuuya babhaa.se, pa"syata vaya.m yiruu"saalamnagara.m yaama.h, tasmaat manu.syaputre bhavi.syadvaadibhirukta.m yadasti tadanuruupa.m ta.m prati gha.ti.syate;


yathaa niruupitamaaste tadanusaare.naa manu.syapuुtrasya gati rbhavi.syati kintu yasta.m parakare.su samarpayi.syati tasya santaapo bhavi.syati|


tadaa sovadat kintvidaanii.m mudraasampu.ta.m khaadyapaatra.m vaa yasyaasti tena tadgrahiitavya.m, yasya ca k.rpaa.noे naasti tena svavastra.m vikriiya sa kretavya.h|


pa"scaad yii"su.h samiipasthaan pradhaanayaajakaan mandirasya senaapatiin praaciinaa.m"sca jagaada, yuuya.m k.rpaa.naan ya.s.tii.m"sca g.rhiitvaa maa.m ki.m cora.m dharttumaayaataa.h?


tadaa te hantu.m dvaavaparaadhinau tena saarddha.m ninyu.h|


tata.h sa muusaagranthamaarabhya sarvvabhavi.syadvaadinaa.m sarvva"saastre svasmin likhitaakhyaanaabhipraaya.m bodhayaamaasa|


tasmaad ye.saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga.naa ucyante dharmmagranthasyaapyanyathaa bhavitu.m na "sakya.m,


tva.m yasya karmma.no bhaara.m mahya.m dattavaan, tat sampanna.m k.rtvaa jagatyasmin tava mahimaana.m praakaa"saya.m|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


khrii.s.to.asmaan parikriiya vyavasthaayaa.h "saapaat mocitavaan yato.asmaaka.m vinimayena sa svaya.m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya.h ka"scit taraavullambyate so.abhi"sapta iti|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्