Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 tadaa sovadat, he prabhoha.m tvayaa saarddha.m kaaraa.m m.rti nca yaatu.m majjitosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तदा सोवदत्, हे प्रभोहं त्वया सार्द्धं कारां मृतिञ्च यातुं मज्जितोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তদা সোৱদৎ, হে প্ৰভোহং ৎৱযা সাৰ্দ্ধং কাৰাং মৃতিঞ্চ যাতুং মজ্জিতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তদা সোৱদৎ, হে প্রভোহং ৎৱযা সার্দ্ধং কারাং মৃতিঞ্চ যাতুং মজ্জিতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တဒါ သောဝဒတ်, ဟေ ပြဘောဟံ တွယာ သာရ္ဒ္ဓံ ကာရာံ မၖတိဉ္စ ယာတုံ မဇ္ဇိတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tadA sOvadat, hE prabhOhaM tvayA sArddhaM kArAM mRtinjca yAtuM majjitOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:33
16 अन्तरसन्दर्भाः  

yii"su.h pratyuvaaca, yuvaabhyaa.m yad yaacyate, tanna budhyate, aha.m yena ka.msena paasyaami yuvaabhyaa.m ki.m tena paatu.m "sakyate? aha nca yena majjenena majji.sye, yuvaabhyaa.m ki.m tena majjayitu.m "sakyate? te jagadu.h "sakyate|


tadaa pitara.h pratibabhaa.se, yadyapi sarvve.saa.m pratyuuho bhavati tathaapi mama naiva bhavi.syati|


kintu sa gaa.dha.m vyaaharad yadyapi tvayaa saarddha.m mama praa.no yaati tathaapi kathamapi tvaa.m naapahno.sye; sarvve.apiitare tathaiva babhaa.sire|


tata.h sa uvaaca, he pitara tvaa.m vadaami, adya kukku.taravaat puurvva.m tva.m matparicaya.m vaaratrayam apahvo.syase|


kintu sa tad apahnutyaavaadiit he naari tamaha.m na paricinomi|


tato yii"su.h pratyuktavaan mannimitta.m ki.m praa.naan daatu.m "sakno.si? tvaamaha.m yathaartha.m vadaami, kukku.tarava.naat puurvva.m tva.m tri rmaam apahno.syase|


kintu sa pratyaavaadiit, yuuya.m ki.m kurutha? ki.m krandanena mamaanta.hkara.na.m vidiir.na.m kari.syatha? prabho ryii"so rnaamno nimitta.m yiruu"saalami baddho bhavitu.m kevala tanna praa.naan daatumapi sasajjosmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्