Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 किन्तु तव विश्वासस्य लोपो यथा न भवति एतत् त्वदर्थं प्रार्थितं मया, त्वन्मनसि परिवर्त्तिते च भ्रातृणां मनांसि स्थिरीकुरु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্তু তৱ ৱিশ্ৱাসস্য লোপো যথা ন ভৱতি এতৎ ৎৱদৰ্থং প্ৰাৰ্থিতং মযা, ৎৱন্মনসি পৰিৱৰ্ত্তিতে চ ভ্ৰাতৃণাং মনাংসি স্থিৰীকুৰু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্তু তৱ ৱিশ্ৱাসস্য লোপো যথা ন ভৱতি এতৎ ৎৱদর্থং প্রার্থিতং মযা, ৎৱন্মনসি পরিৱর্ত্তিতে চ ভ্রাতৃণাং মনাংসি স্থিরীকুরু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တု တဝ ဝိၑွာသသျ လောပေါ ယထာ န ဘဝတိ ဧတတ် တွဒရ္ထံ ပြာရ္ထိတံ မယာ, တွန္မနသိ ပရိဝရ္တ္တိတေ စ ဘြာတၖဏာံ မနာံသိ သ္ထိရီကုရု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintu tava vizvAsasya lOpO yathA na bhavati Etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttitE ca bhrAtRNAM manAMsi sthirIkuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:32
33 अन्तरसन्दर्भाः  

yu.smaanaha.m satya.m braviimi, yuuya.m manovinimayena k.sudrabaalavat na santa.h svargaraajya.m prave.s.tu.m na "saknutha|


kukku.taravaat praak tva.m maa.m trirapaahno.syase, yai.saa vaag yii"sunaavaadi taa.m pitara.h sa.msm.rtya bahiritvaa khedaad bh.r"sa.m cakranda|


tadaanii.m dvitiiyavaara.m kukku.to .araaviit| kukku.tasya dvitiiyaravaat puurvva.m tva.m maa.m vaaratrayam apahno.syasi, iti yadvaakya.m yii"sunaa samudita.m tat tadaa sa.msm.rtya pitaro roditum aarabhata|


kintu tena yathokta.m tathaa yu.smaakamagre gaaliila.m yaasyate tatra sa yu.smaan saak.saat kari.syate yuuya.m gatvaa tasya "si.syebhya.h pitaraaya ca vaarttaamimaa.m kathayata|


ye katha.m "srutvaa saananda.m g.rhlanti kintvabaddhamuulatvaat svalpakaalamaatra.m pratiitya pariik.saakaale bhra"syanti taeva paa.saa.nabhuumisvaruupaa.h|


kiyatkaalarat param asya jagato lokaa maa.m puna rna drak.syanti kintu yuuya.m drak.syatha;aha.m jiivi.syaami tasmaat kaara.naad yuuyamapi jiivi.syatha|


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


aatmaputra.m na rak.sitvaa yo.asmaaka.m sarvve.saa.m k.rte ta.m pradattavaan sa ki.m tena sahaasmabhyam anyaani sarvvaa.ni na daasyati?


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


m.rtaanaa.m punarutthiti rvyatiiteti vadantau ke.saa ncid vi"svaasam utpaa.tayata"sca|


anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se.su pravaasino ye vikiir.nalokaa.h


ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|


yuuya nce"svarasya "saktita.h "se.sakaale prakaa"syaparitraa.naartha.m vi"svaasena rak.syadhve|


ataeva he priyatamaa.h, taani pratiik.samaa.naa yuuya.m ni.skala"nkaa aninditaa"sca bhuutvaa yat "saantyaa"sritaasti.s.thathaitasmin yatadhva.m|


te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्