Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 yu.smaan vadaami yaavatkaalam ii"svararaajatvasya sa.msthaapana.m na bhavati taavad draak.saaphalarasa.m na paasyaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 युष्मान् वदामि यावत्कालम् ईश्वरराजत्वस्य संस्थापनं न भवति तावद् द्राक्षाफलरसं न पास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যুষ্মান্ ৱদামি যাৱৎকালম্ ঈশ্ৱৰৰাজৎৱস্য সংস্থাপনং ন ভৱতি তাৱদ্ দ্ৰাক্ষাফলৰসং ন পাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যুষ্মান্ ৱদামি যাৱৎকালম্ ঈশ্ৱররাজৎৱস্য সংস্থাপনং ন ভৱতি তাৱদ্ দ্রাক্ষাফলরসং ন পাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယုၐ္မာန် ဝဒါမိ ယာဝတ္ကာလမ် ဤၑွရရာဇတွသျ သံသ္ထာပနံ န ဘဝတိ တာဝဒ် ဒြာက္ၐာဖလရသံ န ပါသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yuSmAn vadAmi yAvatkAlam IzvararAjatvasya saMsthApanaM na bhavati tAvad drAkSAphalarasaM na pAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:18
22 अन्तरसन्दर्भाः  

ato.aha.m tvaa.m vadaami, tva.m pitara.h (prastara.h) aha nca tasya prastarasyopari svama.n.dalii.m nirmmaasyaami, tena nirayo balaat taa.m paraajetu.m na "sak.syati|


aparamaha.m nuutnagostaniirasa.m na paasyaami, taavat gostaniiphalarasa.m puna.h kadaapi na paasyaami|


anantara.m sa ka.msa.m g.rhiitve"svarasya gu.naan kiirttayitvaa tebhyo dadau, tataste sarvve papu.h|


yu.smaanaha.m yathaartha.m vadaami, ii"svarasya raajye yaavat sadyojaata.m draak.saarasa.m na paasyaami,taavadaha.m draak.saaphalarasa.m puna rna paasyaami|


te gandharasami"srita.m draak.saarasa.m paatu.m tasmai dadu.h kintu sa na jagraaha|


atha sa taanavaadiit yu.smabhyamaha.m yathaartha.m kathayaami, ii"svararaajya.m paraakrame.nopasthita.m na d.r.s.tvaa m.rtyu.m naasvaadi.syante, atra da.n.daayamaanaanaa.m madhyepi taad.r"saa lokaa.h santi|


tathaa sarvvaasaamaasaa.m gha.tanaanaam aarambhe d.r.s.te satii"svarasya raajatva.m nika.tam ityapi j naasyatha|


yu.smaan vadaami, yaavatkaalam ii"svararaajye bhojana.m na kari.sye taavatkaalam ida.m na bhok.sye|


kintu yu.smaanaha.m yathaartha.m vadaami, ii"svariiyaraajatva.m na d.r.s.tavaa m.rtyu.m naasvaadi.syante, etaad.r"saa.h kiyanto lokaa atra sthane.api da.n.daayamaanaa.h santi|


yata.h so.asmaan timirasya kartt.rtvaad uddh.rtya svakiiyasya priyaputrasya raajye sthaapitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्