Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 mama du.hkhabhogaat puurvva.m yubhaabhi.h saha nistaarotsavasyaitasya bhojya.m bhoktu.m mayaativaa nchaa k.rtaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 मम दुःखभोगात् पूर्व्वं युभाभिः सह निस्तारोत्सवस्यैतस्य भोज्यं भोक्तुं मयातिवाञ्छा कृता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 মম দুঃখভোগাৎ পূৰ্ৱ্ৱং যুভাভিঃ সহ নিস্তাৰোৎসৱস্যৈতস্য ভোজ্যং ভোক্তুং মযাতিৱাঞ্ছা কৃতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 মম দুঃখভোগাৎ পূর্ৱ্ৱং যুভাভিঃ সহ নিস্তারোৎসৱস্যৈতস্য ভোজ্যং ভোক্তুং মযাতিৱাঞ্ছা কৃতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 မမ ဒုးခဘောဂါတ် ပူရွွံ ယုဘာဘိး သဟ နိသ္တာရောတ္သဝသျဲတသျ ဘောဇျံ ဘောက္တုံ မယာတိဝါဉ္ဆာ ကၖတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 mama duHkhabhOgAt pUrvvaM yubhAbhiH saha nistArOtsavasyaitasya bhOjyaM bhOktuM mayAtivAnjchA kRtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:15
6 अन्तरसन्दर्भाः  

kintu yena majjanenaaha.m magno bhavi.syaami yaavatkaala.m tasya siddhi rna bhavi.syati taavadaha.m katika.s.ta.m praapsyaami|


atha kaala upasthite yii"su rdvaada"sabhi.h preritai.h saha bhoktumupavi"sya kathitavaan


yu.smaan vadaami, yaavatkaalam ii"svararaajye bhojana.m na kari.sye taavatkaalam ida.m na bhok.sye|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


tata.h para.m yii"suretaa.h kathaa.h kathayitvaa svarga.m vilokyaitat praarthayat, he pita.h samaya upasthitavaan; yathaa tava putrastava mahimaana.m prakaa"sayati tadartha.m tva.m nijaputrasya mahimaana.m prakaa"saya|


yii"suravocat matprerakasyaabhimataanuruupakara.na.m tasyaiva karmmasiddhikaara.na nca mama bhak.sya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्