लूका 21:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script36 yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari36 यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script36 যথা যূযম্ এতদ্ভাৱিঘটনা উত্তৰ্ত্তুং মনুজসুতস্য সম্মুখে সংস্থাতুঞ্চ যোগ্যা ভৱথ কাৰণাদস্মাৎ সাৱধানাঃ সন্তো নিৰন্তৰং প্ৰাৰ্থযধ্ৱং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script36 যথা যূযম্ এতদ্ভাৱিঘটনা উত্তর্ত্তুং মনুজসুতস্য সম্মুখে সংস্থাতুঞ্চ যোগ্যা ভৱথ কারণাদস্মাৎ সাৱধানাঃ সন্তো নিরন্তরং প্রার্থযধ্ৱং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script36 ယထာ ယူယမ် ဧတဒ္ဘါဝိဃဋနာ ဥတ္တရ္တ္တုံ မနုဇသုတသျ သမ္မုခေ သံသ္ထာတုဉ္စ ယောဂျာ ဘဝထ ကာရဏာဒသ္မာတ် သာဝဓာနား သန္တော နိရန္တရံ ပြာရ္ထယဓွံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script36 yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM| अध्यायं द्रष्टव्यम् |
tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,