Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 suuryyacandranak.satre.su lak.sa.naadi bhavi.syanti, bhuvi sarvvade"siiyaanaa.m du.hkha.m cintaa ca sindhau viiciinaa.m tarjana.m garjana nca bhavi.syanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 সূৰ্য্যচন্দ্ৰনক্ষত্ৰেষু লক্ষণাদি ভৱিষ্যন্তি, ভুৱি সৰ্ৱ্ৱদেশীযানাং দুঃখং চিন্তা চ সিন্ধৌ ৱীচীনাং তৰ্জনং গৰ্জনঞ্চ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 সূর্য্যচন্দ্রনক্ষত্রেষু লক্ষণাদি ভৱিষ্যন্তি, ভুৱি সর্ৱ্ৱদেশীযানাং দুঃখং চিন্তা চ সিন্ধৌ ৱীচীনাং তর্জনং গর্জনঞ্চ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သူရျျစန္ဒြနက္ၐတြေၐု လက္ၐဏာဒိ ဘဝိၐျန္တိ, ဘုဝိ သရွွဒေၑီယာနာံ ဒုးခံ စိန္တာ စ သိန္ဓော် ဝီစီနာံ တရ္ဇနံ ဂရ္ဇနဉ္စ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:25
26 अन्तरसन्दर्भाः  

apara.m tasya kle"sasamayasyaavyavahitaparatra suuryyasya tejo lopsyate, candramaa jyosnaa.m na kari.syati, nabhaso nak.satraa.ni pati.syanti, gaga.niiyaa grahaa"sca vicali.syanti|


tadaa dvitiiyayaamaat t.rtiiyayaama.m yaavat sarvvade"se tamira.m babhuuva,


apara nca tasya kle"sakaalasyaavyavahite parakaale bhaaskara.h saandhakaaro bhavi.syati tathaiva candra"scandrikaa.m na daasyati|


tadaanii.m mahaaparaakrame.na mahai"svaryye.na ca meghamaaruhya samaayaanta.m maanavasuta.m maanavaa.h samiik.si.syante|


atha dvitiiyayaamaat t.rtiiyayaama.m yaavat sarvvo de"sa.h saandhakaarobhuut|


vastutastu te kha"ngadhaaraparivva"nga.m lapsyante baddhaa.h santa.h sarvvade"se.su naayi.syante ca ki ncaanyade"siiyaanaa.m samayopasthitiparyyanta.m yiruu"saalampura.m tai.h padatalai rdalayi.syate|


bhuubhau bhaavigha.tanaa.m cintayitvaa manujaa bhiyaam.rtakalpaa bhavi.syanti, yato vyomama.n.dale tejasvino dolaayamaanaa bhavi.syanti|


uurddhvasthe gaga.ne caiva niicasthe p.rthiviitale| "so.nitaani b.rhadbhaanuun ghanadhuumaadikaani ca| cihnaani dar"sayi.syaami mahaa"scaryyakriyaastathaa|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्