Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tadaa yihuudaade"sasthaa lokaa.h parvvata.m palaayantaa.m, ye ca nagare ti.s.thanti te de"saantara.m palaayantaa, ye ca graame ti.s.thanti te nagara.m na pravi"santu,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা যিহূদাদেশস্থা লোকাঃ পৰ্ৱ্ৱতং পলাযন্তাং, যে চ নগৰে তিষ্ঠন্তি তে দেশান্তৰং পলাযন্তা, যে চ গ্ৰামে তিষ্ঠন্তি তে নগৰং ন প্ৰৱিশন্তু,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা যিহূদাদেশস্থা লোকাঃ পর্ৱ্ৱতং পলাযন্তাং, যে চ নগরে তিষ্ঠন্তি তে দেশান্তরং পলাযন্তা, যে চ গ্রামে তিষ্ঠন্তি তে নগরং ন প্রৱিশন্তু,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ ယိဟူဒါဒေၑသ္ထာ လောကား ပရွွတံ ပလာယန္တာံ, ယေ စ နဂရေ တိၐ္ဌန္တိ တေ ဒေၑာန္တရံ ပလာယန္တာ, ယေ စ ဂြာမေ တိၐ္ဌန္တိ တေ နဂရံ န ပြဝိၑန္တု,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE ca nagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThanti tE nagaraM na pravizantu,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:21
13 अन्तरसन्दर्भाः  

anantara.m herod sa.mj nake raaj ni raajya.m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda.h puurvvasyaa di"so yiruu"saalamnagara.m sametya kathayamaasu.h,


tadaanii.m ye yihuudiiyade"se ti.s.thanti, te parvvate.su palaayantaa.m|


tathaa yo naro g.rhopari ti.s.thati sa g.rhamadhya.m naavarohatu, tathaa kimapi vastu grahiitu.m madhyeg.rha.m na pravi"satu;


tata.h para.m svargaat mayaapara e.sa rava.h "sruta.h, he mama prajaa.h, yuuya.m yat tasyaa.h paapaanaam a.m"sino na bhavata tasyaa da.n.dai"sca da.n.dayuktaa na bhavata tadartha.m tato nirgacchata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्