Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 apara nca yiruu"saalampura.m sainyave.s.tita.m vilokya tasyocchinnataayaa.h samaya.h samiipa ityavagami.syatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰঞ্চ যিৰূশালম্পুৰং সৈন্যৱেষ্টিতং ৱিলোক্য তস্যোচ্ছিন্নতাযাঃ সমযঃ সমীপ ইত্যৱগমিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরঞ্চ যিরূশালম্পুরং সৈন্যৱেষ্টিতং ৱিলোক্য তস্যোচ্ছিন্নতাযাঃ সমযঃ সমীপ ইত্যৱগমিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရဉ္စ ယိရူၑာလမ္ပုရံ သဲနျဝေၐ္ဋိတံ ဝိလောကျ တသျောစ္ဆိန္နတာယား သမယး သမီပ ဣတျဝဂမိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparanjca yirUzAlampuraM sainyavESTitaM vilOkya tasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:20
7 अन्तरसन्दर्भाः  

ato yat sarvvanaa"sak.rdgh.r.naarha.m vastu daaniyelbhavi.syadvadinaa prokta.m tad yadaa pu.nyasthaane sthaapita.m drak.syatha, (ya.h pa.thati, sa budhyataa.m)


daaniyelbhavi.syadvaadinaa prokta.m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana.m drak.satha (yo jana.h pa.thati sa budhyataa.m) tadaa ye yihuudiiyade"se ti.s.thanti te mahiidhra.m prati palaayantaa.m;


tva.m svatraa.nakaale na mano nyadhatthaa iti heto ryatkaale tava ripavastvaa.m caturdik.su praaciire.na ve.s.tayitvaa rotsyanti


tadaa te papracchu.h, he guro gha.taned.r"sii kadaa bhavi.syati? gha.tanaayaa etasyasa"scihna.m vaa ki.m bhavi.syati?


apara nca vi"svaasaat tai.h saptaaha.m yaavad yiriiho.h praaciirasya pradak.si.ne k.rte tat nipapaata|


ato hetoretaavatsaak.simeghai rve.s.titaa.h santo vayamapi sarvvabhaaram aa"subaadhaka.m paapa nca nik.sipyaasmaaka.m gamanaaya niruupite maarge dhairyye.na dhaavaama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्