Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 mama naamna.h kaara.naat sarvvai rmanu.syai ryuuyam .rtiiyi.syadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 মম নাম্নঃ কাৰণাৎ সৰ্ৱ্ৱৈ ৰ্মনুষ্যৈ ৰ্যূযম্ ঋতীযিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 মম নাম্নঃ কারণাৎ সর্ৱ্ৱৈ র্মনুষ্যৈ র্যূযম্ ঋতীযিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 မမ နာမ္နး ကာရဏာတ် သရွွဲ ရ္မနုၐျဲ ရျူယမ် ၒတီယိၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:17
18 अन्तरसन्दर्भाः  

mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


tadaanii.m lokaa du.hkha.m bhojayitu.m yu.smaan parakare.su samarpayi.syanti hani.syanti ca, tathaa mama naamakaara.naad yuuya.m sarvvade"siiyamanujaanaa.m samiipe gh.r.naarhaa bhavi.syatha|


yadaa manujaa mama naamak.rte yu.smaan nindanti taa.dayanti m.r.saa naanaadurvvaakyaani vadanti ca, tadaa yuya.m dhanyaa.h|


mama naamaheto.h sarvve.saa.m savidhe yuuya.m jugupsitaa bhavi.syatha, kintu ya.h ka"scit "se.saparyyanta.m dhairyyam aalambi.syate saeva paritraasyate|


ki nca yuuya.m pitraa maatraa bhraatraa bandhunaa j naatyaa ku.tumbena ca parakare.su samarpayi.syadhve; tataste yu.smaaka.m ka ncana ka ncana ghaatayi.syanti|


kintu yu.smaaka.m "sira.hke"saikopi na vina.mk.syati,


yadaa lokaa manu.syasuuno rnaamaheto ryu.smaan .rृtiiyi.syante p.rthak k.rtvaa nindi.syanti, adhamaaniva yu.smaan svasamiipaad duuriikari.syanti ca tadaa yuuya.m dhanyaa.h|


yadi yuuya.m jagato lokaa abhavi.syata tarhi jagato lokaa yu.smaan aatmiiyaan buddhvaapre.syanta; kintu yuuya.m jagato lokaa na bhavatha, aha.m yu.smaan asmaajjagato.arocayam etasmaat kaara.naajjagato lokaa yu.smaan .rtiiyante|


kintu te mama naamakaara.naad yu.smaan prati taad.r"sa.m vyavahari.syanti yato yo maa.m preritavaan ta.m te na jaananti|


tavopade"sa.m tebhyo.adadaa.m jagataa saha yathaa mama sambandho naasti tathaa jajataa saha te.saamapi sambandhaabhaavaaj jagato lokaastaan .rtiiyante|


jagato lokaa yu.smaan .rtiiyitu.m na "sakruvanti kintu maameva .rtiiyante yataste.saa.m karmaa.ni du.s.taani tatra saak.syamidam aha.m dadaami|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


yii"so rjiivana.m yad asmaaka.m marttyadehe prakaa"seta tadartha.m jiivanto vaya.m yii"so.h k.rte nitya.m m.rtyau samarpyaamahe|


vaya.m svaan gho.sayaama iti nahi kintu khrii.s.ta.m yii"su.m prabhumevaasmaa.m"sca yii"so.h k.rte yu.smaaka.m paricaarakaan gho.sayaama.h|


yato yena yu.smaabhi.h khrii.s.te kevalavi"svaasa.h kriyate tannahi kintu tasya k.rte kle"so.api sahyate taad.r"so vara.h khrii.s.tasyaanurodhaad yu.smaabhi.h praapi,


yadi khrii.s.tasya naamahetunaa yu.smaaka.m nindaa bhavati tarhi yuuya.m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu.smaasvadhiti.s.thati te.saa.m madhye sa nindyate kintu yu.smanmadhye pra"sa.msyate|


apara.m tva.m titik.saa.m vidadhaasi mama naamaartha.m bahu so.dhavaanasi tathaapi na paryyaklaamyastadapi jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्