Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 ki nca yuuya.m pitraa maatraa bhraatraa bandhunaa j naatyaa ku.tumbena ca parakare.su samarpayi.syadhve; tataste yu.smaaka.m ka ncana ka ncana ghaatayi.syanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিঞ্চ যূযং পিত্ৰা মাত্ৰা ভ্ৰাত্ৰা বন্ধুনা জ্ঞাত্যা কুটুম্বেন চ পৰকৰেষু সমৰ্পযিষ্যধ্ৱে; ততস্তে যুষ্মাকং কঞ্চন কঞ্চন ঘাতযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিঞ্চ যূযং পিত্রা মাত্রা ভ্রাত্রা বন্ধুনা জ্ঞাত্যা কুটুম্বেন চ পরকরেষু সমর্পযিষ্যধ্ৱে; ততস্তে যুষ্মাকং কঞ্চন কঞ্চন ঘাতযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိဉ္စ ယူယံ ပိတြာ မာတြာ ဘြာတြာ ဗန္ဓုနာ ဇ္ဉာတျာ ကုဋုမ္ဗေန စ ပရကရေၐု သမရ္ပယိၐျဓွေ; တတသ္တေ ယုၐ္မာကံ ကဉ္စန ကဉ္စန ဃာတယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:16
14 अन्तरसन्दर्भाः  

sahaja.h sahaja.m taata.h suta nca m.rtau samarpayi.syati, apatyaagi svasvapitroे rvipak.siibhuuya tau ghaatayi.syanti|


tadaa bhraataa bhraatara.m pitaa putra.m ghaatanaartha.m parahaste.su samarpayi.syate, tathaa patyaani maataapitro rvipak.satayaa tau ghaatayi.syanti|


pitaa putrasya vipak.sa.h putra"sca pitu rvipak.so bhavi.syati maataa kanyaayaa vipak.saa kanyaa ca maatu rvipak.saa bhavi.syati, tathaa "sva"sruurbadhvaa vipak.saa badhuu"sca "sva"srvaa vipak.saa bhavi.syati|


vipak.saa yasmaat kimapyuttaram aapatti nca karttu.m na "sak.syanti taad.r"sa.m vaakpa.tutva.m j naana nca yu.smabhya.m daasyaami|


mama naamna.h kaara.naat sarvvai rmanu.syai ryuuyam .rtiiyi.syadhve|


vi"se.sato yohana.h sodara.m yaakuuba.m karavaalaaghaaten hatavaan|


anantara.m he prabho yii"se madiiyamaatmaana.m g.rhaa.na stiphaanasyeti praarthanavaakyavadanasamaye te ta.m prastarairaaghnan|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


tava kriyaa mama gocaraa.h, yatra "sayataanasya si.mhaasana.m tatraiva tva.m vasasi tadapi jaanaami| tva.m mama naama dhaarayasi madbhakterasviikaarastvayaa na k.rto mama vi"svaasyasaak.si.na aantipaa.h samaye .api na k.rta.h| sa tu yu.smanmadhye .aghaani yata.h "sayataanastatraiva nivasati|


anantara.m pa ncamamudraayaa.m tena mocitaayaam ii"svaravaakyahetostatra saak.syadaanaacca cheditaanaa.m lokaanaa.m dehino vedyaa adho mayaad.r"syanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्