Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 atha lokaanaa.m saak.saat sa imaa.m d.r.s.taantakathaa.m vaktumaarebhe, ka"scid draak.saak.setra.m k.rtvaa tat k.setra.m k.r.siivalaanaa.m haste.su samarpya bahukaalaartha.m duurade"sa.m jagaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अथ लोकानां साक्षात् स इमां दृष्टान्तकथां वक्तुमारेभे, कश्चिद् द्राक्षाक्षेत्रं कृत्वा तत् क्षेत्रं कृषीवलानां हस्तेषु समर्प्य बहुकालार्थं दूरदेशं जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অথ লোকানাং সাক্ষাৎ স ইমাং দৃষ্টান্তকথাং ৱক্তুমাৰেভে, কশ্চিদ্ দ্ৰাক্ষাক্ষেত্ৰং কৃৎৱা তৎ ক্ষেত্ৰং কৃষীৱলানাং হস্তেষু সমৰ্প্য বহুকালাৰ্থং দূৰদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অথ লোকানাং সাক্ষাৎ স ইমাং দৃষ্টান্তকথাং ৱক্তুমারেভে, কশ্চিদ্ দ্রাক্ষাক্ষেত্রং কৃৎৱা তৎ ক্ষেত্রং কৃষীৱলানাং হস্তেষু সমর্প্য বহুকালার্থং দূরদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အထ လောကာနာံ သာက္ၐာတ် သ ဣမာံ ဒၖၐ္ဋာန္တကထာံ ဝက္တုမာရေဘေ, ကၑ္စိဒ် ဒြာက္ၐာက္ၐေတြံ ကၖတွာ တတ် က္ၐေတြံ ကၖၐီဝလာနာံ ဟသ္တေၐု သမရ္ပျ ဗဟုကာလာရ္ထံ ဒူရဒေၑံ ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atha lOkAnAM sAkSAt sa imAM dRSTAntakathAM vaktumArEbhE, kazcid drAkSAkSEtraM kRtvA tat kSEtraM kRSIvalAnAM hastESu samarpya bahukAlArthaM dUradEzaM jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:9
15 अन्तरसन्दर्भाः  

apara.m sa etaad.r"sa.h kasyacit pu.msastulya.h, yo duurade"sa.m prati yaatraakaale nijadaasaan aahuuya te.saa.m svasvasaamarthyaanuruupam


kopi mahaalloko nijaartha.m raajatvapada.m g.rhiitvaa punaraagantu.m duurade"sa.m jagaama|


atha phalakaale phalaani grahiitu k.r.siivalaanaa.m samiipe daasa.m praahi.not kintu k.r.siivalaasta.m prah.rtya riktahasta.m visasarju.h|


tadaa yii"suravadat tarhi kayaaj nayaa karmmaa.nyetaati karomiiti ca yu.smaan na vak.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्