Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 te puna rna mriyante kintu "sma"saanaadutthaapitaa.h santa ii"svarasya santaanaa.h svargiiyaduutaanaa.m sad.r"saa"sca bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তে পুন ৰ্ন ম্ৰিযন্তে কিন্তু শ্মশানাদুত্থাপিতাঃ সন্ত ঈশ্ৱৰস্য সন্তানাঃ স্ৱৰ্গীযদূতানাং সদৃশাশ্চ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তে পুন র্ন ম্রিযন্তে কিন্তু শ্মশানাদুত্থাপিতাঃ সন্ত ঈশ্ৱরস্য সন্তানাঃ স্ৱর্গীযদূতানাং সদৃশাশ্চ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တေ ပုန ရ္န မြိယန္တေ ကိန္တု ၑ္မၑာနာဒုတ္ထာပိတား သန္တ ဤၑွရသျ သန္တာနား သွရ္ဂီယဒူတာနာံ သဒၖၑာၑ္စ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tE puna rna mriyantE kintu zmazAnAdutthApitAH santa Izvarasya santAnAH svargIyadUtAnAM sadRzAzca bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:36
20 अन्तरसन्दर्भाः  

utthaanapraaptaa lokaa na vivahanti, na ca vaacaa diiyante, kintvii"svarasya svargasthaduutaanaa.m sad.r"saa bhavanti|


m.rtalokaanaamutthaana.m sati te na vivahanti vaagdattaa api na bhavanti, kintu svargiiyaduutaanaa.m sad.r"saa bhavanti|


apara nca vayam ii"svarasya santaanaa etasmin pavitra aatmaa svayam asmaakam aatmaabhi.h saarddha.m pramaa.na.m dadaati|


tatra likhitamaaste yathaa, ‘aadipuru.sa aadam jiivatpraa.nii babhuuva,` kintvantima aadam (khrii.s.to) jiivanadaayaka aatmaa babhuuva|


m.r.nmayasya ruupa.m yadvad asmaabhi rdhaarita.m tadvat svargiiyasya ruupamapi dhaarayi.syate|


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


e.saa prathamotthiti.h| ya.h ka"scit prathamaayaa utthitera.m"sii sa dhanya.h pavitra"sca| te.su dvitiiyam.rtyo.h ko .apyadhikaaro naasti ta ii"svarasya khrii.s.tasya ca yaajakaa bhavi.syanti var.sasahasra.m yaavat tena saha raajatva.m kari.syanti ca|


te.saa.m netrebhya"scaa"sruu.ni sarvvaa.nii"svare.na pramaark.syante m.rtyurapi puna rna bhavi.syati "sokavilaapakle"saa api puna rna bhavi.syanti, yata.h prathamaani sarvvaa.ni vyatiitini|


tata.h sa maam avadat saavadhaano bhava maiva.m k.rru, tvayaa tava bhraat.rbhi rbhavi.syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso .aha.m| tvam ii"svara.m pra.nama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्