Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 saa ta.m prathamasuta.m praaso.s.ta kintu tasmin vaasag.rhe sthaanaabhaavaad baalaka.m vastre.na ve.s.tayitvaa go"saalaayaa.m sthaapayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 সা তং প্ৰথমসুতং প্ৰাসোষ্ট কিন্তু তস্মিন্ ৱাসগৃহে স্থানাভাৱাদ্ বালকং ৱস্ত্ৰেণ ৱেষ্টযিৎৱা গোশালাযাং স্থাপযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 সা তং প্রথমসুতং প্রাসোষ্ট কিন্তু তস্মিন্ ৱাসগৃহে স্থানাভাৱাদ্ বালকং ৱস্ত্রেণ ৱেষ্টযিৎৱা গোশালাযাং স্থাপযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 သာ တံ ပြထမသုတံ ပြာသောၐ္ဋ ကိန္တု တသ္မိန် ဝါသဂၖဟေ သ္ထာနာဘာဝါဒ် ဗာလကံ ဝသ္တြေဏ ဝေၐ္ဋယိတွာ ဂေါၑာလာယာံ သ္ထာပယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 sA taM prathamasutaM prAsOSTa kintu tasmin vAsagRhE sthAnAbhAvAd bAlakaM vastrENa vESTayitvA gOzAlAyAM sthApayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:7
16 अन्तरसन्दर्भाः  

kintu yaavat saa nija.m prathamasuta.m a su.suve, taavat taa.m nopaagacchat, tata.h sutasya naama yii"su.m cakre|


kimaya.m suutradhaarasya putro nahi? etasya maatu rnaama ca ki.m mariyam nahi? yaakub-yuu.saph-"simon-yihuudaa"sca kimetasya bhraataro nahi?


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


tasyaantika.m gatvaa tasya k.sate.su taila.m draak.saarasa nca prak.sipya k.sataani baddhvaa nijavaahanopari tamupave"sya pravaasiiyag.rham aaniiya ta.m si.seve|


anyacca tatra sthaane tayosti.s.thato.h sato rmariyama.h prasuutikaala upasthite


anantara.m ye kiyanto me.sapaalakaa.h svame.savrajarak.saayai tatprade"se sthitvaa rajanyaa.m praantare prahari.na.h karmma kurvvanti,


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्