Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 tadaanii.m tenoktaa etaa.h sakalaa.h kathaa.h "srutvaa tasya maataa yuu.saph ca vismaya.m menaate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तदानीं तेनोक्ता एताः सकलाः कथाः श्रुत्वा तस्य माता यूषफ् च विस्मयं मेनाते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তদানীং তেনোক্তা এতাঃ সকলাঃ কথাঃ শ্ৰুৎৱা তস্য মাতা যূষফ্ চ ৱিস্মযং মেনাতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তদানীং তেনোক্তা এতাঃ সকলাঃ কথাঃ শ্রুৎৱা তস্য মাতা যূষফ্ চ ৱিস্মযং মেনাতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တဒါနီံ တေနောက္တာ ဧတား သကလား ကထား ၑြုတွာ တသျ မာတာ ယူၐဖ် စ ဝိသ္မယံ မေနာတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tadAnIM tEnOktA EtAH sakalAH kathAH zrutvA tasya mAtA yUSaph ca vismayaM mEnAtE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:33
8 अन्तरसन्दर्भाः  

maanavebhya etaasaa.m kathanaa.m kathanakaale tasya maataa sahajaa"sca tena saaka.m kaa ncit kathaa.m kathayitu.m vaa nchanto bahireva sthitavanta.h|


tadaanii.m yii"sustasyaitat vaco ni"samya vismayaapanno.abhuut; nijapa"scaadgaamino maanavaan avocca, yu.smaan tathya.m vacmi, israayeliiyalokaanaa.m madhye.api naitaad.r"so vi"svaaso mayaa praapta.h|


tato ye lokaa me.sarak.sakaa.naa.m vadanebhyastaa.m vaarttaa.m "su"sruvuste mahaa"scaryya.m menire|


taad.r"sa.m d.r.s.tvaa tasya janako jananii ca camaccakratu.h ki nca tasya maataa tamavadat, he putra, kathamaavaa.m pratiittha.m samaacarastvam? pa"sya tava pitaaha nca "sokaakulau santau tvaamanvicchaava.h sma|


tasmaallokaanaa.m saak.saat tatkathaayaa.h kamapi do.sa.m dhartumapraapya te tasyottaraad aa"scaryya.m manyamaanaa mauninastasthu.h|


ii"svarasya mahaa"saktim imaa.m vilokya sarvve camaccakru.h; ittha.m yii"so.h sarvvaabhi.h kriyaabhi.h sarvvairlokairaa"scaryye manyamaane sati sa "si.syaan babhaa.se,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्