Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 "simiyon aatmana aakar.sa.nena mandiramaagatya ta.m kro.de nidhaaya ii"svarasya dhanyavaada.m k.rtvaa kathayaamaasa, yathaa,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 শিমিযোন্ আত্মন আকৰ্ষণেন মন্দিৰমাগত্য তং ক্ৰোডে নিধায ঈশ্ৱৰস্য ধন্যৱাদং কৃৎৱা কথযামাস, যথা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 শিমিযোন্ আত্মন আকর্ষণেন মন্দিরমাগত্য তং ক্রোডে নিধায ঈশ্ৱরস্য ধন্যৱাদং কৃৎৱা কথযামাস, যথা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ၑိမိယောန် အာတ္မန အာကရ္ၐဏေန မန္ဒိရမာဂတျ တံ ကြောဍေ နိဓာယ ဤၑွရသျ ဓနျဝါဒံ ကၖတွာ ကထယာမာသ, ယထာ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 zimiyOn Atmana AkarSaNEna mandiramAgatya taM krOPE nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:28
13 अन्तरसन्दर्भाः  

ananatara.m sa "si"suuna"nke nidhaaya te.saa.m gaatre.su hastau dattvaa"si.sa.m babhaa.se|


tadaa sa baalakameka.m g.rhiitvaa madhye samupaave"sayat tatasta.m kro.de k.rtvaa taanavaadaat


tadaanii.m mariyam jagaada| dhanyavaada.m pare"sasya karoti maamaka.m mana.h|


tatk.sa.na.m sikhariyasya jihvaajaa.dye.apagate sa mukha.m vyaadaaya spa.s.tavar.namuccaaryya ii"svarasya gu.naanuvaada.m cakaara|


israayela.h prabhu ryastu sa dhanya.h parame"svara.h| anug.rhya nijaallokaan sa eva parimocayet|


tatpa"scaad duutavij naptaanuruupa.m "srutvaa d.r.s.tvaa ca me.sapaalakaa ii"svarasya gu.naanuvaada.m dhanyavaada nca kurvvaa.naa.h paraav.rtya yayu.h|


apara nca yadaa yii"so.h pitaa maataa ca tadartha.m vyavasthaanuruupa.m karmma karttu.m ta.m mandiram aaninyatustadaa


he prabho tava daasoya.m nijavaakyaanusaarata.h| idaaniintu sakalyaa.no bhavataa sa.mvis.rjyataam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्