Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 apara nca yadaa yii"so.h pitaa maataa ca tadartha.m vyavasthaanuruupa.m karmma karttu.m ta.m mandiram aaninyatustadaa

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च यदा यीशोः पिता माता च तदर्थं व्यवस्थानुरूपं कर्म्म कर्त्तुं तं मन्दिरम् आनिन्यतुस्तदा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ যদা যীশোঃ পিতা মাতা চ তদৰ্থং ৱ্যৱস্থানুৰূপং কৰ্ম্ম কৰ্ত্তুং তং মন্দিৰম্ আনিন্যতুস্তদা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ যদা যীশোঃ পিতা মাতা চ তদর্থং ৱ্যৱস্থানুরূপং কর্ম্ম কর্ত্তুং তং মন্দিরম্ আনিন্যতুস্তদা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ယဒါ ယီၑေား ပိတာ မာတာ စ တဒရ္ထံ ဝျဝသ္ထာနုရူပံ ကရ္မ္မ ကရ္တ္တုံ တံ မန္ဒိရမ် အာနိနျတုသ္တဒါ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca yadA yIzOH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:27
15 अन्तरसन्दर्भाः  

tata.h para.m yii"su.h prataarake.na pariik.sito bhavitum aatmanaa praantaram aak.r.s.ta.h


tata.h para.m muusaalikhitavyavasthaayaa anusaare.na mariyama.h "sucitvakaala upasthite,


"simiyon aatmana aakar.sa.nena mandiramaagatya ta.m kro.de nidhaaya ii"svarasya dhanyavaada.m k.rtvaa kathayaamaasa, yathaa,


tasya pitaa maataa ca prativar.sa.m nistaarotsavasamaye yiruu"saalamam agacchataam|


taad.r"sa.m d.r.s.tvaa tasya janako jananii ca camaccakratu.h ki nca tasya maataa tamavadat, he putra, kathamaavaa.m pratiittha.m samaacarastvam? pa"sya tava pitaaha nca "sokaakulau santau tvaamanvicchaava.h sma|


tata.h para.m sa taabhyaa.m saha naasarata.m gatvaa tayorva"siibhuutastasthau kintu sarvvaa etaa.h kathaastasya maataa manasi sthaapayaamaasa|


tata.h para.m yii"su.h pavitre.naatmanaa puur.na.h san yarddananadyaa.h paraav.rtyaatmanaa praantara.m niita.h san catvaari.m"saddinaani yaavat "saitaanaa pariik.sito.abhuut,


yadaa pitarastaddar"sanasya bhaava.m manasaandolayati tadaatmaa tamavadat, pa"sya trayo janaastvaa.m m.rgayante|


tadaa ni.hsandeha.m tai.h saarddha.m yaatum aatmaa maamaadi.s.tavaan; tata.h para.m mayaa sahaite.su .sa.dbhraat.r.su gate.su vaya.m tasya manujasya g.rha.m praavi"saama|


tathaa musiyaade"sa upasthaaya bithuniyaa.m gantu.m tairudyoge k.rte aatmaa taan naanvamanyata|


etasmin samaye aatmaa philipam avadat, tvam rathasya samiipa.m gatvaa tena saarddha.m mila|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


tatra prabho rdine aatmanaavi.s.to .aha.m svapa"scaat tuuriidhvanivat mahaaravam a"srau.sa.m,


tato .aham aatmanaavi.s.tastena duutena praantara.m niitastatra nindaanaamabhi.h paripuur.na.m sapta"sirobhi rda"sa"s.r"ngai"sca vi"si.s.ta.m sinduuravar.na.m pa"sumupavi.s.taa yo.sidekaa mayaa d.r.s.taa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्