Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 tatpa"scaad duutavij naptaanuruupa.m "srutvaa d.r.s.tvaa ca me.sapaalakaa ii"svarasya gu.naanuvaada.m dhanyavaada nca kurvvaa.naa.h paraav.rtya yayu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तत्पश्चाद् दूतविज्ञप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवादञ्च कुर्व्वाणाः परावृत्य ययुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তৎপশ্চাদ্ দূতৱিজ্ঞপ্তানুৰূপং শ্ৰুৎৱা দৃষ্ট্ৱা চ মেষপালকা ঈশ্ৱৰস্য গুণানুৱাদং ধন্যৱাদঞ্চ কুৰ্ৱ্ৱাণাঃ পৰাৱৃত্য যযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তৎপশ্চাদ্ দূতৱিজ্ঞপ্তানুরূপং শ্রুৎৱা দৃষ্ট্ৱা চ মেষপালকা ঈশ্ৱরস্য গুণানুৱাদং ধন্যৱাদঞ্চ কুর্ৱ্ৱাণাঃ পরাৱৃত্য যযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတ္ပၑ္စာဒ် ဒူတဝိဇ္ဉပ္တာနုရူပံ ၑြုတွာ ဒၖၐ္ဋွာ စ မေၐပါလကာ ဤၑွရသျ ဂုဏာနုဝါဒံ ဓနျဝါဒဉ္စ ကုရွွာဏား ပရာဝၖတျ ယယုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatpazcAd dUtavijnjaptAnurUpaM zrutvA dRSTvA ca mESapAlakA Izvarasya guNAnuvAdaM dhanyavAdanjca kurvvANAH parAvRtya yayuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:20
13 अन्तरसन्दर्भाः  

maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


sa pracaarayan kathayaa ncakre, aha.m namriibhuuya yasya paadukaabandhana.m mocayitumapi na yogyosmi, taad.r"so matto gurutara eka.h puru.so matpa"scaadaagacchati|


tatastatk.sa.naat tasya cak.su.sii prasanne; tasmaat sa ii"svara.m dhanya.m vadan tatpa"scaad yayau, tadaalokya sarvve lokaa ii"svara.m pra"sa.msitum aarebhire|


kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्