Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 sarvve.saa.m lokaanaa.m mahaanandajanakam ima.m ma"ngalav.rttaanta.m yu.smaan j naapayaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 सर्व्वेषां लोकानां महानन्दजनकम् इमं मङ्गलवृत्तान्तं युष्मान् ज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 সৰ্ৱ্ৱেষাং লোকানাং মহানন্দজনকম্ ইমং মঙ্গলৱৃত্তান্তং যুষ্মান্ জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 সর্ৱ্ৱেষাং লোকানাং মহানন্দজনকম্ ইমং মঙ্গলৱৃত্তান্তং যুষ্মান্ জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သရွွေၐာံ လောကာနာံ မဟာနန္ဒဇနကမ် ဣမံ မင်္ဂလဝၖတ္တာန္တံ ယုၐ္မာန် ဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sarvvESAM lOkAnAM mahAnandajanakam imaM maggalavRttAntaM yuSmAn jnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:11
38 अन्तरसन्दर्भाः  

tasya suto yaakuub tasya suto yuu.saph tasya jaayaa mariyam; tasya garbhe yii"surajani, tameva khrii.s.tam (arthaad abhi.sikta.m) vadanti|


yatastasyaa garbha.h pavitraadaatmano.abhavat, saa ca putra.m prasavi.syate, tadaa tva.m tasya naama yii"sum (arthaat traataara.m) karii.syase, yasmaat sa nijamanujaan te.saa.m kalu.sebhya uddhari.syati|


pa"scaat sa "si.syaanaadi"sat, ahamabhi.sikto yii"suriti kathaa.m kasmaicidapi yuuya.m maa kathayata|


tva.m prabhormaataa, mama nive"sane tvayaa cara.naavarpitau, mamaadya saubhaagyametat|


vipak.sajanahastebhyo yathaa mocyaamahe vaya.m| yaavajjiiva nca dharmme.na saaralyena ca nirbhayaa.h|


apara.m prabhu.naa parame"svare.naabhi.sikte traatari tvayaa na d.r.s.te tva.m na mari.syasiiti vaakya.m pavitre.na aatmanaa tasma praakathyata|


tadaanii.m yuu.saph naama lekhitu.m vaagdattayaa svabhaaryyayaa garbbhavatyaa mariyamaa saha svaya.m daayuuda.h sajaativa.m"sa iti kaara.naad gaaliilprade"sasya naasaratnagaraad


sa itvaa prathama.m nijasodara.m "simona.m saak.saatpraapya kathitavaan vaya.m khrii.s.tam arthaat abhi.siktapuru.sa.m saak.saatk.rtavanta.h|


pa"scaat philipo nithanela.m saak.saatpraapyaavadat muusaa vyavasthaa granthe bhavi.syadvaadinaa.m granthe.su ca yasyaakhyaana.m likhitamaaste ta.m yuu.sapha.h putra.m naasaratiiya.m yii"su.m saak.saad akaar.sma vaya.m|


saavadat prabho yasyaavatara.naapek.saasti bhavaan saevaabhi.siktta ii"svaraputra iti vi"svasimi|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


tadaa saa mahilaavaadiit khrii.s.tanaamnaa vikhyaato.abhi.sikta.h puru.sa aagami.syatiiti jaanaami sa ca sarvvaa.h kathaa asmaan j naapayi.syati|


taa.m yo.saamavadan kevala.m tava vaakyena pratiima iti na, kintu sa jagato.abhi.siktastraateti tasya kathaa.m "srutvaa vaya.m svayamevaaj naasamahi|


anantajiivanadaayinyo yaa.h kathaastaastavaiva| bhavaan amare"svarasyaabhi.sikttaputra iti vi"svasya ni"scita.m jaaniima.h|


kecid akathayan e.saeva sobhi.siktta.h kintu kecid avadan sobhi.siktta.h ki.m gaaliil prade"se jani.syate?


sarvve.saa.m prabhu ryo yii"sukhrii.s.tastena ii"svara israayelva.m"saanaa.m nika.te susa.mvaada.m pre.sya sammelanasya ya.m sa.mvaada.m praacaarayat ta.m sa.mvaada.m yuuya.m "srutavanta.h|


tasya svaprati"srutasya vaakyasyaanusaare.na israayellokaanaa.m nimitta.m te.saa.m manu.syaa.naa.m va.m"saad ii"svara eka.m yii"su.m (traataaram) udapaadayat|


phalata.h khrii.s.tena du.hkhabhoga.h karttavya.h "sma"saanadutthaana nca karttavya.m yu.smaaka.m sannidhau yasya yii"so.h prastaava.m karomi sa ii"svare.naabhi.sikta.h sa etaa.h kathaa.h prakaa"sya pramaa.na.m datvaa sthiriik.rtavaan|


ato ya.m yii"su.m yuuya.m kru"se.ahata parame"svarasta.m prabhutvaabhi.siktatvapade nyayu.mkteti israayeliiyaa lokaa ni"scita.m jaanantu|


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


aadya.h puru.se m.rda utpannatvaat m.r.nmayo dvitiiya"sca puru.sa.h svargaad aagata.h prabhu.h|


taatasthe"svarasya mahimne ca yii"sukhrii.s.ta.h prabhuriti jihvaabhi.h sviikarttavya.m|


ki ncaadhunaapyaha.m matprabho.h khrii.s.tasya yii"so rj naanasyotk.r.s.tataa.m buddhvaa tat sarvva.m k.sati.m manye|


ato yuuya.m prabhu.m yii"sukhrii.s.ta.m yaad.rg g.rhiitavantastaad.rk tam anucarata|


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


yii"surabhi.siktastraateti ya.h ka"scid vi"svaasiti sa ii"svaraat jaata.h; apara.m ya.h ka"scit janayitari priiyate sa tasmaat jaate jane .api priiyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्