Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 apara nca tasmin kaale raajyasya sarvve.saa.m lokaanaa.m naamaani lekhayitum agastakaisara aaj naapayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চ তস্মিন্ কালে ৰাজ্যস্য সৰ্ৱ্ৱেষাং লোকানাং নামানি লেখযিতুম্ অগস্তকৈসৰ আজ্ঞাপযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চ তস্মিন্ কালে রাজ্যস্য সর্ৱ্ৱেষাং লোকানাং নামানি লেখযিতুম্ অগস্তকৈসর আজ্ঞাপযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စ တသ္မိန် ကာလေ ရာဇျသျ သရွွေၐာံ လောကာနာံ နာမာနိ လေခယိတုမ် အဂသ္တကဲသရ အာဇ္ဉာပယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:1
13 अन्तरसन्दर्भाः  

ata.h kaisarabhuupaaya karo.asmaaka.m daatavyo na vaa? atra bhavataa ki.m budhyate? tad asmaan vadatu|


apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|


aha.m yu.smabhya.m yathaartha.m kathayaami, jagataa.m madhye yatra yatra susa.mvaadoya.m pracaarayi.syate tatra tatra yo.sita etasyaa.h smara.naartha.m tatk.rtakarmmaitat pracaarayi.syate|


atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|


ato heto rnaama lekhitu.m sarvve janaa.h sviiya.m sviiya.m nagara.m jagmu.h|


yihuudaaprade"sasya baitlehamaakhya.m daayuudnagara.m jagaama|


anantara.m tibiriyakaisarasya raajatvasya pa ncada"se vatsare sati yadaa pantiiyapiilaato yihuudaade"saadhipati rherod tu gaaliilprade"sasya raajaa philipanaamaa tasya bhraataa tu yituuriyaayaastraakhoniitiyaaprade"sasya ca raajaasiit lu.saaniiyanaamaa aviliiniide"sasya raajaasiit


aagaabanaamaa te.saameka utthaaya aatmana.h "sik.sayaa sarvvade"se durbhik.sa.m bhavi.syatiiti j naapitavaan; tata.h klaudiyakaisarasyaadhikaare sati tat pratyak.sam abhavat|


ka ncidaparaadha.m ki ncana vadhaarha.m karmma vaa yadyaham akari.sya.m tarhi praa.nahananada.n.damapi bhoktum udyato.abhavi.sya.m, kintu te mama samapavaada.m kurvvanti sa yadi kalpitamaatro bhavati tarhi te.saa.m kare.su maa.m samarpayitu.m kasyaapyadhikaaro naasti, kaisarasya nika.te mama vicaaro bhavatu|


tadaa paulo mahaaraajasya nika.te vicaarito bhavitu.m praarthayata, tasmaad yaavatkaala.m ta.m kaisarasya samiipa.m pre.sayitu.m na "saknomi taavatkaala.m tamatra sthaapayitum aadi.s.tavaan|


prathamata.h sarvvasmin jagati yu.smaaka.m vi"svaasasya prakaa"sitatvaad aha.m yu.smaaka.m sarvve.saa.m nimitta.m yii"sukhrii.s.tasya naama g.rhlan ii"svarasya dhanyavaada.m karomi|


sarvve pavitralokaa vi"se.sata.h kaisarasya parijanaa yu.smaan namaskurvvate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्