Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:47 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

47 pa"scaat sa pratyaha.m madhyemandiram upadide"sa; tata.h pradhaanayaajakaa adhyaapakaa.h praaciinaa"sca ta.m naa"sayitu.m cice.s.tire;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 पश्चात् स प्रत्यहं मध्येमन्दिरम् उपदिदेश; ततः प्रधानयाजका अध्यापकाः प्राचीनाश्च तं नाशयितुं चिचेष्टिरे;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 পশ্চাৎ স প্ৰত্যহং মধ্যেমন্দিৰম্ উপদিদেশ; ততঃ প্ৰধানযাজকা অধ্যাপকাঃ প্ৰাচীনাশ্চ তং নাশযিতুং চিচেষ্টিৰে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 পশ্চাৎ স প্রত্যহং মধ্যেমন্দিরম্ উপদিদেশ; ততঃ প্রধানযাজকা অধ্যাপকাঃ প্রাচীনাশ্চ তং নাশযিতুং চিচেষ্টিরে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 ပၑ္စာတ် သ ပြတျဟံ မဓျေမန္ဒိရမ် ဥပဒိဒေၑ; တတး ပြဓာနယာဇကာ အဓျာပကား ပြာစီနာၑ္စ တံ နာၑယိတုံ စိစေၐ္ဋိရေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 pazcAt sa pratyahaM madhyEmandiram upadidEza; tataH pradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituM cicESTirE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:47
17 अन्तरसन्दर्भाः  

anantara.m mandira.m pravi"syopade"sanasamaye tatsamiipa.m pradhaanayaajakaa.h praaciinalokaa"scaagatya papracchu.h, tvayaa kena saamarthyanaitaani karmmaa.ni kriyante? kena vaa tubhyametaani saamarthyaani dattaani?


tadaanii.m yii"su rjananivaha.m jagaada, yuuya.m kha.dgaya.s.tiin aadaaya maa.m ki.m caura.m dharttumaayaataa.h? aha.m pratyaha.m yu.smaabhi.h saakamupavi"sya samupaadi"sa.m, tadaa maa.m naadharata;


imaa.m vaa.nii.m "srutvaadhyaapakaa.h pradhaanayaajakaa"sca ta.m yathaa naa"sayitu.m "saknuvanti tathoेpaaya.m m.rgayaamaasu.h, kintu tasyopade"saat sarvve lokaa vismaya.m gataa ataste tasmaad bibhyu.h|


tadaanii.m sa taanuddi"sya taa.m d.r.s.taantakathaa.m kathitavaan, ta ittha.m budvvaa ta.m dharttaamudyataa.h, kintu lokebhyo bibhyu.h, tadanantara.m te ta.m vihaaya vavraju.h|


tadaa nistaarotsavaki.nvahiinapuupotsavayoraarambhasya dinadvaye .ava"si.s.te pradhaanayaajakaa adhyaapakaa"sca kenaapi chalena yii"su.m dharttaa.m hantu nca m.rgayaa ncakrire;


madhyemandira.m samupadi"san pratyaha.m yu.smaabhi.h saha sthitavaanataha.m, tasmin kaale yuuya.m maa.m naadiidharata, kintvanena "saastriiya.m vacana.m sedhaniiya.m|


kintu tadupade"se sarvve lokaa nivi.s.tacittaa.h sthitaastasmaat te tatkarttu.m naavakaa"sa.m praapu.h|


sosmaaka.m viruddha.m d.r.s.taantamima.m kathitavaan iti j naatvaa pradhaanayaajakaa adhyaapakaa"sca tadaiva ta.m dhartu.m vavaa nchu.h kintu lokebhyo bibhyu.h|


tadaa te punarapi ta.m dharttum ace.s.tanta kintu sa te.saa.m karebhyo nistiiryya


san pratyuktavaan sarvvalokaanaa.m samak.sa.m kathaamakathaya.m gupta.m kaamapi kathaa.m na kathayitvaa yat sthaana.m yihuudiiyaa.h satata.m gacchanti tatra bhajanagehe mandire caa"sik.saya.m|


muusaa yu.smabhya.m vyavasthaagrantha.m ki.m naadadaat? kintu yu.smaaka.m kopi taa.m vyavasthaa.m na samaacarati| maa.m hantu.m kuto yatadhve?


katipayalokaasta.m dharttum aicchan tathaapi tadvapu.si kopi hasta.m naarpayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्