लूका 19:46 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script46 avadat madg.rha.m praarthanaag.rhamiti lipiraaste kintu yuuya.m tadeva cairaa.naa.m gahvara.m kurutha| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari46 अवदत् मद्गृहं प्रार्थनागृहमिति लिपिरास्ते किन्तु यूयं तदेव चैराणां गह्वरं कुरुथ। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script46 অৱদৎ মদ্গৃহং প্ৰাৰ্থনাগৃহমিতি লিপিৰাস্তে কিন্তু যূযং তদেৱ চৈৰাণাং গহ্ৱৰং কুৰুথ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script46 অৱদৎ মদ্গৃহং প্রার্থনাগৃহমিতি লিপিরাস্তে কিন্তু যূযং তদেৱ চৈরাণাং গহ্ৱরং কুরুথ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script46 အဝဒတ် မဒ္ဂၖဟံ ပြာရ္ထနာဂၖဟမိတိ လိပိရာသ္တေ ကိန္တု ယူယံ တဒေဝ စဲရာဏာံ ဂဟွရံ ကုရုထ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script46 avadat madgRhaM prArthanAgRhamiti lipirAstE kintu yUyaM tadEva cairANAM gahvaraM kurutha| अध्यायं द्रष्टव्यम् |
hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|