Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 tadaa lokaara.nyamadhyasthaa.h kiyanta.h phiruu"sinastat "srutvaa yii"su.m procu.h, he upade"saka sva"si.syaan tarjaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 तदा लोकारण्यमध्यस्थाः कियन्तः फिरूशिनस्तत् श्रुत्वा यीशुं प्रोचुः, हे उपदेशक स्वशिष्यान् तर्जय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তদা লোকাৰণ্যমধ্যস্থাঃ কিযন্তঃ ফিৰূশিনস্তৎ শ্ৰুৎৱা যীশুং প্ৰোচুঃ, হে উপদেশক স্ৱশিষ্যান্ তৰ্জয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তদা লোকারণ্যমধ্যস্থাঃ কিযন্তঃ ফিরূশিনস্তৎ শ্রুৎৱা যীশুং প্রোচুঃ, হে উপদেশক স্ৱশিষ্যান্ তর্জয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တဒါ လောကာရဏျမဓျသ္ထား ကိယန္တး ဖိရူၑိနသ္တတ် ၑြုတွာ ယီၑုံ ပြောစုး, ဟေ ဥပဒေၑက သွၑိၐျာန် တရ္ဇယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tadA lOkAraNyamadhyasthAH kiyantaH phirUzinastat zrutvA yIzuM prOcuH, hE upadEzaka svaziSyAn tarjaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:39
10 अन्तरसन्दर्भाः  

tadaanii.m herod raajaa taan jyotirvvido gopanam aahuuya saa taarakaa kadaa d.r.s.taabhavat , tad vini"scayaamaasa|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


tadaa pradhaanayaajakaastam iliyaasaramapi sa.mharttum amantrayan ;


tata.h phiruu"sina.h paraspara.m vaktum aarabhanta yu.smaaka.m sarvvaa"sce.s.taa v.rthaa jaataa.h, iti ki.m yuuya.m na budhyadhve? pa"syata sarvve lokaastasya pa"scaadvarttinobhavan|


yuuya.m ki.m manyadhve? "saastrasya vaakya.m ki.m phalahiina.m bhavet? asmadantarvaasii ya aatmaa sa vaa kim iir.syaartha.m prema karoti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्