Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 ityupade"sakathaa.m kathayitvaa sograga.h san yiruu"saalamapura.m yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 इत्युपदेशकथां कथयित्वा सोग्रगः सन् यिरूशालमपुरं ययौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ইত্যুপদেশকথাং কথযিৎৱা সোগ্ৰগঃ সন্ যিৰূশালমপুৰং যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ইত্যুপদেশকথাং কথযিৎৱা সোগ্রগঃ সন্ যিরূশালমপুরং যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဣတျုပဒေၑကထာံ ကထယိတွာ သောဂြဂး သန် ယိရူၑာလမပုရံ ယယော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ityupadEzakathAM kathayitvA sOgragaH san yirUzAlamapuraM yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:28
9 अन्तरसन्दर्भाः  

eko jano yiruu"saalampuraad yiriihopura.m yaati, etarhi dasyuunaa.m kare.su patite te tasya vastraadika.m h.rtavanta.h tamaahatya m.rtapraaya.m k.rtvaa tyaktvaa yayu.h|


kintu yena majjanenaaha.m magno bhavi.syaami yaavatkaala.m tasya siddhi rna bhavi.syati taavadaha.m katika.s.ta.m praapsyaami|


anantara.m sa dvaada"sa"si.syaanaahuuya babhaa.se, pa"syata vaya.m yiruu"saalamnagara.m yaama.h, tasmaat manu.syaputre bhavi.syadvaadibhirukta.m yadasti tadanuruupa.m ta.m prati gha.ti.syate;


anantara.m tasyaaroha.nasamaya upasthite sa sthiracetaa yiruu"saalama.m prati yaatraa.m karttu.m ni"scityaagre duutaan pre.sayaamaasa|


tato yii"su.h pitaram avadat, kha"nga.m ko.se sthaapaya mama pitaa mahya.m paatu.m ya.m ka.msam adadaat tenaaha.m ki.m na paasyaami?


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


asmaaka.m vinimayena khrii.s.ta.h "sariirasambandhe da.n.da.m bhuktavaan ato heto.h "sariirasambandhe yo da.n.da.m bhuktavaan sa paapaat mukta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्