Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tva.m k.rpa.no yannaasthaapayastadapi g.rhlaasi, yannaavapastadeva ca chinatsi tatoha.m tvatto bhiita.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 त्वं कृपणो यन्नास्थापयस्तदपि गृह्लासि, यन्नावपस्तदेव च छिनत्सि ततोहं त्वत्तो भीतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ৎৱং কৃপণো যন্নাস্থাপযস্তদপি গৃহ্লাসি, যন্নাৱপস্তদেৱ চ ছিনৎসি ততোহং ৎৱত্তো ভীতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ৎৱং কৃপণো যন্নাস্থাপযস্তদপি গৃহ্লাসি, যন্নাৱপস্তদেৱ চ ছিনৎসি ততোহং ৎৱত্তো ভীতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တွံ ကၖပဏော ယန္နာသ္ထာပယသ္တဒပိ ဂၖဟ္လာသိ, ယန္နာဝပသ္တဒေဝ စ ဆိနတ္သိ တတောဟံ တွတ္တော ဘီတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tvaM kRpaNO yannAsthApayastadapi gRhlAsi, yannAvapastadEva ca chinatsi tatOhaM tvattO bhItaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:21
16 अन्तरसन्दर्भाः  

tatonya aagatya kathayaamaasa, he prabho pa"sya tava yaa mudraa aha.m vastre baddhvaasthaapaya.m seya.m|


tadaa sa jagaada, re du.s.tadaasa tava vaakyena tvaa.m do.si.na.m kari.syaami, yadaha.m naasthaapaya.m tadeva g.rhlaami, yadaha.m naavapa nca tadeva chinadmi, etaad.r"sa.h k.rpa.nohamiti yadi tva.m jaanaasi,


yuuya.m punarapi bhayajanaka.m daasyabhaava.m na praaptaa.h kintu yena bhaavene"svara.m pita.h pitariti procya sambodhayatha taad.r"sa.m dattakaputratvabhaavam praapnuta|


yata.h "saariirikabhaava ii"svarasya viruddha.h "satrutaabhaava eva sa ii"svarasya vyavasthaayaa adhiino na bhavati bhavitu nca na "saknoti|


yata ii"svaro.asmabhya.m bhayajanakam aatmaanam adattvaa "saktipremasatarkataanaam aakaram aatmaana.m dattavaan|


yato ya.h ka"scit k.rtsnaa.m vyavasthaa.m paalayati sa yadyekasmin vidhau skhalati tarhi sarvve.saam aparaadhii bhavati|


premni bhiiti rna varttate kintu siddha.m prema bhiiti.m niraakaroti yato bhiiti.h sayaatanaasti bhiito maanava.h premni siddho na jaata.h|


sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्