Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yaatraakaale nijaan da"sadaasaan aahuuya da"sasvar.namudraa dattvaa mamaagamanaparyyanta.m vaa.nijya.m kurutetyaadide"sa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যাত্ৰাকালে নিজান্ দশদাসান্ আহূয দশস্ৱৰ্ণমুদ্ৰা দত্ত্ৱা মমাগমনপৰ্য্যন্তং ৱাণিজ্যং কুৰুতেত্যাদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যাত্রাকালে নিজান্ দশদাসান্ আহূয দশস্ৱর্ণমুদ্রা দত্ত্ৱা মমাগমনপর্য্যন্তং ৱাণিজ্যং কুরুতেত্যাদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယာတြာကာလေ နိဇာန် ဒၑဒါသာန် အာဟူယ ဒၑသွရ္ဏမုဒြာ ဒတ္တွာ မမာဂမနပရျျန္တံ ဝါဏိဇျံ ကုရုတေတျာဒိဒေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:13
15 अन्तरसन्दर्भाः  

anantara.m yo daasa.h pa nca po.talikaa.h labdhavaan, sa gatvaa vaa.nijya.m vidhaaya taa dvigu.niicakaara|


tadaanii.m ya.h pa nca po.talikaa.h praaptavaan sa taa dvigu.niik.rtamudraa aaniiya jagaada; he prabho, bhavataa mayi pa nca po.talikaa.h samarpitaa.h, pa"syatu, taa mayaa dvigu.niik.rtaa.h|


tato yena dve po.talike labdhe sopyaagatya jagaada, he prabho, bhavataa mayi dve po.talike samarpite, pa"syatu te mayaa dvigu.niik.rte|


anantara.m ya ekaa.m po.talikaa.m labdhavaan, sa etya kathitavaan, he prabho, tvaa.m ka.thinanara.m j naatavaan, tvayaa yatra nopta.m, tatraiva k.rtyate, yatra ca na kiir.na.m, tatraiva sa.mg.rhyate|


kopi mahaalloko nijaartha.m raajatvapada.m g.rhiitvaa punaraagantu.m duurade"sa.m jagaama|


kintu tasya prajaastamavaj naaya manu.syamenam asmaakamupari raajatva.m na kaarayivyaama imaa.m vaarttaa.m tannika.te prerayaamaasu.h|


ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|


saamprata.m kamaham anunayaami? ii"svara.m ki.mvaa maanavaan? aha.m ki.m maanu.sebhyo rocitu.m yate? yadyaham idaaniimapi maanu.sebhyo ruruci.seya tarhi khrii.s.tasya paricaarako na bhavaami|


ii"svarasya prabho ryii"sukhrii.s.tasya ca daaso yaakuub vikiir.niibhuutaan dvaada"sa.m va.m"saan prati namask.rtya patra.m likhati|


ye janaa asmaabhi.h saarddham astadii"svare traatari yii"sukhrii.s.te ca pu.nyasambalitavi"svaasadhanasya samaanaa.m"sitva.m praaptaastaan prati yii"sukhrii.s.tasya daasa.h prerita"sca "simon pitara.h patra.m likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्