Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 kopi mahaalloko nijaartha.m raajatvapada.m g.rhiitvaa punaraagantu.m duurade"sa.m jagaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 कोपि महाल्लोको निजार्थं राजत्वपदं गृहीत्वा पुनरागन्तुं दूरदेशं जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কোপি মহাল্লোকো নিজাৰ্থং ৰাজৎৱপদং গৃহীৎৱা পুনৰাগন্তুং দূৰদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কোপি মহাল্লোকো নিজার্থং রাজৎৱপদং গৃহীৎৱা পুনরাগন্তুং দূরদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကောပိ မဟာလ္လောကော နိဇာရ္ထံ ရာဇတွပဒံ ဂၖဟီတွာ ပုနရာဂန္တုံ ဒူရဒေၑံ ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kOpi mahAllOkO nijArthaM rAjatvapadaM gRhItvA punarAgantuM dUradEzaM jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:12
18 अन्तरसन्दर्भाः  

kintu te k.r.siivalaa.h suta.m viik.sya parasparam iti mantrayitum aarebhire, ayamuttaraadhikaarii vayamena.m nihatyaasyaadhikaara.m svava"siikari.syaama.h|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


anantara.m yii"su rd.r.s.taantena tebhya.h kathayitumaarebhe, ka"scideko draak.saak.setra.m vidhaaya taccaturdik.su vaara.nii.m k.rtvaa tanmadhye draak.saape.sa.naku.n.dam akhanat, tathaa tasya ga.damapi nirmmitavaan tatastatk.setra.m k.r.siivale.su samarpya duurade"sa.m jagaama|


atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


atha lokaanaa.m saak.saat sa imaa.m d.r.s.taantakathaa.m vaktumaarebhe, ka"scid draak.saak.setra.m k.rtvaa tat k.setra.m k.r.siivalaanaa.m haste.su samarpya bahukaalaartha.m duurade"sa.m jagaama|


aa"si.sa.m vadanneva ca tebhya.h p.rthag bhuutvaa svargaaya niito.abhavat|


tadaa piilaata.h kathitavaan, tarhi tva.m raajaa bhavasi? yii"su.h pratyuktavaan tva.m satya.m kathayasi, raajaaha.m bhavaami; satyataayaa.m saak.sya.m daatu.m jani.m g.rhiitvaa jagatyasmin avatiir.navaan, tasmaat satyadharmmapak.sapaatino mama kathaa.m "s.r.nvanti|


yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|


yata.h khrii.s.tasya ripava.h sarvve yaavat tena svapaadayoradho na nipaatayi.syante taavat tenaiva raajatva.m karttavya.m|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्