Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 ye svaan dhaarmmikaan j naatvaa paraan tucchiikurvvanti etaad.rgbhya.h, kiyadbhya ima.m d.r.s.taanta.m kathayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যে স্ৱান্ ধাৰ্ম্মিকান্ জ্ঞাৎৱা পৰান্ তুচ্ছীকুৰ্ৱ্ৱন্তি এতাদৃগ্ভ্যঃ, কিযদ্ভ্য ইমং দৃষ্টান্তং কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যে স্ৱান্ ধার্ম্মিকান্ জ্ঞাৎৱা পরান্ তুচ্ছীকুর্ৱ্ৱন্তি এতাদৃগ্ভ্যঃ, কিযদ্ভ্য ইমং দৃষ্টান্তং কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယေ သွာန် ဓာရ္မ္မိကာန် ဇ္ဉာတွာ ပရာန် တုစ္ဆီကုရွွန္တိ ဧတာဒၖဂ္ဘျး, ကိယဒ္ဘျ ဣမံ ဒၖၐ္ဋာန္တံ ကထယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yE svAn dhArmmikAn jnjAtvA parAn tucchIkurvvanti EtAdRgbhyaH, kiyadbhya imaM dRSTAntaM kathayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:9
22 अन्तरसन्दर्भाः  

kintu sa jana.h sva.m nirddo.sa.m j naapayitu.m yii"su.m papraccha, mama samiipavaasii ka.h? tato yii"su.h pratyuvaaca,


tata.h phiruu"sina upaadhyaayaa"sca vivadamaanaa.h kathayaamaasu.h e.sa maanu.sa.h paapibhi.h saha pra.naya.m k.rtvaa tai.h saarddha.m bhu.mkte|


tata.h sa uvaaca, yuuya.m manu.syaa.naa.m nika.te svaan nirdo.saan dar"sayatha kintu yu.smaakam anta.hkara.naanii"svaro jaanaati, yat manu.syaa.naam ati pra"sa.msya.m tad ii"svarasya gh.r.nya.m|


tato.asau phiruu"syekapaar"sve ti.s.than he ii"svara ahamanyalokavat lo.thayitaanyaayii paaradaarika"sca na bhavaami asya karasa ncaayinastulya"sca na, tasmaattvaa.m dhanya.m vadaami|


tad d.r.s.tvaa sarvve vivadamaanaa vaktumaarebhire, sotithitvena du.s.talokag.rha.m gacchati|


tasmaat sa nimantrayitaa phiruu"sii manasaa cintayaamaasa, yadyaya.m bhavi.syadvaadii bhavet tarhi ena.m sp.r"sati yaa strii saa kaa kiid.r"sii ceti j naatu.m "saknuyaat yata.h saa du.s.taa|


tadaa yihuudiiyaa.h pratyavaadi.su.h tvameka.h "somiro.niiyo bhuutagrasta"sca vaya.m kimida.m bhadra.m naavaadi.sma?


tadaa te ta.m tirask.rtya vyaaharan tva.m tasya "si.syo vaya.m muusaa.h "si.syaa.h|


te vyaaharan tva.m paapaad ajaayathaa.h kimasmaan tva.m "sik.sayasi? pa"scaatte ta.m bahirakurvvan|


tata.h so.akathayat prati.s.thasva tvaa.m duurasthabhinnade"siiyaanaa.m samiipa.m pre.sayi.sye|


yatasta ii"svaradatta.m pu.nyam avij naaya svak.rtapu.nya.m sthaapayitum ce.s.tamaanaa ii"svaradattasya pu.nyasya nighnatva.m na sviikurvvanti|


kintu tva.m nija.m bhraatara.m kuto duu.sayasi? tathaa tva.m nija.m bhraatara.m kutastuccha.m jaanaasi? khrii.s.tasya vicaarasi.mhaasanasya sammukhe sarvvairasmaabhirupasthaatavya.m;


tarhi yo jana.h saadhaara.na.m dravya.m bhu"nkte sa vi"se.sadravyabhoktaara.m naavajaaniiyaat tathaa vi"se.sadravyabhoktaapi saadhaara.nadravyabhoktaara.m do.si.na.m na kuryyaat, yasmaad ii"svarastam ag.rhlaat|


apara.m puurvva.m vyavasthaayaam avidyamaanaayaam aham ajiiva.m tata.h param aaj naayaam upasthitaayaam paapam ajiivat tadaaham amriye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्