Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 18:43 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

43 tatastatk.sa.naat tasya cak.su.sii prasanne; tasmaat sa ii"svara.m dhanya.m vadan tatpa"scaad yayau, tadaalokya sarvve lokaa ii"svara.m pra"sa.msitum aarebhire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 ততস্তৎক্ষণাৎ তস্য চক্ষুষী প্ৰসন্নে; তস্মাৎ স ঈশ্ৱৰং ধন্যং ৱদন্ তৎপশ্চাদ্ যযৌ, তদালোক্য সৰ্ৱ্ৱে লোকা ঈশ্ৱৰং প্ৰশংসিতুম্ আৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 ততস্তৎক্ষণাৎ তস্য চক্ষুষী প্রসন্নে; তস্মাৎ স ঈশ্ৱরং ধন্যং ৱদন্ তৎপশ্চাদ্ যযৌ, তদালোক্য সর্ৱ্ৱে লোকা ঈশ্ৱরং প্রশংসিতুম্ আরেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တတသ္တတ္က္ၐဏာတ် တသျ စက္ၐုၐီ ပြသန္နေ; တသ္မာတ် သ ဤၑွရံ ဓနျံ ဝဒန် တတ္ပၑ္စာဒ် ယယော်, တဒါလောကျ သရွွေ လောကာ ဤၑွရံ ပြၑံသိတုမ် အာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tatastatkSaNAt tasya cakSuSI prasannE; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlOkya sarvvE lOkA IzvaraM prazaMsitum ArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:43
30 अन्तरसन्दर्भाः  

etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


tadanantaram andhakha ncalokaastasya samiipamaagataa.h, sa taan niraamayaan k.rtavaan|


maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


e.su vaakye.su kathite.su tasya vipak.saa.h salajjaa jaataa.h kintu tena k.rtasarvvamahaakarmmakaara.naat lokanivaha.h saanando.abhavat|


apara.m jaitunaadrerupatyakaam itvaa "si.syasa.mgha.h puurvvad.r.s.taani mahaakarmmaa.ni sm.rtvaa,


tata.h sa tasyaa.h samiipe sthitvaa jvara.m tarjayaamaasa tenaiva taa.m jvaro.atyaak.siit tata.h saa tatk.sa.nam utthaaya taan si.seve|


tasmaat sarvve vismaya praaptaa mana.hsu bhiitaa"sca vayamadyaasambhavakaaryyaa.nyadar"saama ityuktvaa parame"svara.m dhanya.m proditaa.h|


ii"svarasya mahaa"saktim imaa.m vilokya sarvve camaccakru.h; ittha.m yii"so.h sarvvaabhi.h kriyaabhi.h sarvvairlokairaa"scaryye manyamaane sati sa "si.syaan babhaa.se,


kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


yadagha.tata tad d.r.s.taa sarvve lokaa ii"svarasya gu.naan anvavadan tasmaat lokabhayaat tau da.n.dayitu.m kamapyupaaya.m na praapya te punarapi tarjayitvaa taavatyajan|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्