Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 anantara.m sa dvaada"sa"si.syaanaahuuya babhaa.se, pa"syata vaya.m yiruu"saalamnagara.m yaama.h, tasmaat manu.syaputre bhavi.syadvaadibhirukta.m yadasti tadanuruupa.m ta.m prati gha.ti.syate;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অনন্তৰং স দ্ৱাদশশিষ্যানাহূয বভাষে, পশ্যত ৱযং যিৰূশালম্নগৰং যামঃ, তস্মাৎ মনুষ্যপুত্ৰে ভৱিষ্যদ্ৱাদিভিৰুক্তং যদস্তি তদনুৰূপং তং প্ৰতি ঘটিষ্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অনন্তরং স দ্ৱাদশশিষ্যানাহূয বভাষে, পশ্যত ৱযং যিরূশালম্নগরং যামঃ, তস্মাৎ মনুষ্যপুত্রে ভৱিষ্যদ্ৱাদিভিরুক্তং যদস্তি তদনুরূপং তং প্রতি ঘটিষ্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အနန္တရံ သ ဒွါဒၑၑိၐျာနာဟူယ ဗဘာၐေ, ပၑျတ ဝယံ ယိရူၑာလမ္နဂရံ ယာမး, တသ္မာတ် မနုၐျပုတြေ ဘဝိၐျဒွါဒိဘိရုက္တံ ယဒသ္တိ တဒနုရူပံ တံ ပြတိ ဃဋိၐျတေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 anantaraM sa dvAdazaziSyAnAhUya babhASE, pazyata vayaM yirUzAlamnagaraM yAmaH, tasmAt manuSyaputrE bhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiSyatE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:31
17 अन्तरसन्दर्भाः  

anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


he maheccha sa prataarako jiivana akathayat, dinatrayaat para.m "sma"saanaadutthaasyaami tadvaakya.m smaraamo vaya.m;


ete bhoktaara.h praaya"scatu.h sahasrapuru.saa aasan tata.h sa taan visasarja|


eko jano yiruu"saalampuraad yiriihopura.m yaati, etarhi dasyuunaa.m kare.su patite te tasya vastraadika.m h.rtavanta.h tamaahatya m.rtapraaya.m k.rtvaa tyaktvaa yayu.h|


sa punaruvaaca, manu.syaputre.na vahuyaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sovaj naaya hantavya.h kintu t.rtiiyadivase "sma"saanaat tenotthaatavyam|


anantara.m tasyaaroha.nasamaya upasthite sa sthiracetaa yiruu"saalama.m prati yaatraa.m karttu.m ni"scityaagre duutaan pre.sayaamaasa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्