लूका 18:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 yu.smaanaha.m vadaami, tayordvayo rmadhye kevala.h karasa ncaayii pu.nyavattvena ga.nito nijag.rha.m jagaama, yato ya.h ka"scit svamunnamayati sa naamayi.syate kintu ya.h ka"scit sva.m namayati sa unnamayi.syate| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari14 युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 যুষ্মানহং ৱদামি, তযোৰ্দ্ৱযো ৰ্মধ্যে কেৱলঃ কৰসঞ্চাযী পুণ্যৱত্ত্ৱেন গণিতো নিজগৃহং জগাম, যতো যঃ কশ্চিৎ স্ৱমুন্নমযতি স নামযিষ্যতে কিন্তু যঃ কশ্চিৎ স্ৱং নমযতি স উন্নমযিষ্যতে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 যুষ্মানহং ৱদামি, তযোর্দ্ৱযো র্মধ্যে কেৱলঃ করসঞ্চাযী পুণ্যৱত্ত্ৱেন গণিতো নিজগৃহং জগাম, যতো যঃ কশ্চিৎ স্ৱমুন্নমযতি স নামযিষ্যতে কিন্তু যঃ কশ্চিৎ স্ৱং নমযতি স উন্নমযিষ্যতে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 ယုၐ္မာနဟံ ဝဒါမိ, တယောရ္ဒွယော ရ္မဓျေ ကေဝလး ကရသဉ္စာယီ ပုဏျဝတ္တွေန ဂဏိတော နိဇဂၖဟံ ဇဂါမ, ယတော ယး ကၑ္စိတ် သွမုန္နမယတိ သ နာမယိၐျတေ ကိန္တု ယး ကၑ္စိတ် သွံ နမယတိ သ ဥန္နမယိၐျတေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script14 yuSmAnahaM vadAmi, tayOrdvayO rmadhyE kEvalaH karasanjcAyI puNyavattvEna gaNitO nijagRhaM jagAma, yatO yaH kazcit svamunnamayati sa nAmayiSyatE kintu yaH kazcit svaM namayati sa unnamayiSyatE| अध्यायं द्रष्टव्यम् |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|