Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 saptasu dine.su dinadvayamupavasaami sarvvasampatte rda"samaa.m"sa.m dadaami ca, etatkathaa.m kathayan praarthayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 সপ্তসু দিনেষু দিনদ্ৱযমুপৱসামি সৰ্ৱ্ৱসম্পত্তে ৰ্দশমাংশং দদামি চ, এতৎকথাং কথযন্ প্ৰাৰ্থযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 সপ্তসু দিনেষু দিনদ্ৱযমুপৱসামি সর্ৱ্ৱসম্পত্তে র্দশমাংশং দদামি চ, এতৎকথাং কথযন্ প্রার্থযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 သပ္တသု ဒိနေၐု ဒိနဒွယမုပဝသာမိ သရွွသမ္ပတ္တေ ရ္ဒၑမာံၑံ ဒဒါမိ စ, ဧတတ္ကထာံ ကထယန် ပြာရ္ထယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 saptasu dinESu dinadvayamupavasAmi sarvvasampattE rdazamAMzaM dadAmi ca, EtatkathAM kathayan prArthayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:12
24 अन्तरसन्दर्भाः  

apara.m yu.smaan aha.m vadaami, adhyaapakaphiruu"simaanavaanaa.m dharmmaanu.s.thaanaat yu.smaaka.m dharmmaanu.s.thaane nottame jaate yuuyam ii"svariiyaraajya.m prave.s.tu.m na "sak.syatha|


saavadhaanaa bhavata, manujaan dar"sayitu.m te.saa.m gocare dharmmakarmma maa kuruta, tathaa k.rte yu.smaaka.m svargasthapitu.h sakaa"saat ki ncana phala.m na praapsyatha|


aparam upavaasakaale kapa.tino janaa maanu.saan upavaasa.m j naapayitu.m sve.saa.m vadanaani mlaanaani kurvvanti, yuuya.m ta_iva vi.sa.navadanaa maa bhavata; aha.m yu.smaan tathya.m vadaami te svakiiyaphalam alabhanta|


apara.m yadaa praarthayase, tadaa kapa.tina_iva maa kuru, yasmaat te bhajanabhavane raajamaargasya ko.ne ti.s.thanto lokaan dar"sayanta.h praarthayitu.m priiyante; aha.m yu.smaan tathya.m vadaami, te svakiiyaphala.m praapnuvan|


anantara.m yohana.h "si.syaastasya samiipam aagatya kathayaamaasu.h, phiruu"sino vaya nca puna.h punarupavasaama.h, kintu tava "si.syaa nopavasanti, kuta.h?


kintu hanta phiruu"siga.naa yuuya.m nyaayam ii"svare prema ca parityajya podinaayaa arudaadiinaa.m sarvve.saa.m "saakaanaa nca da"samaa.m"saan dattha kintu prathama.m paalayitvaa "se.sasyaala"nghana.m yu.smaakam ucitamaasiit|


ittha.m niruupite.su sarvvakarmmasu k.rte.su satmu yuuyamapiida.m vaakya.m vadatha, vayam anupakaari.no daasaa asmaabhiryadyatkarttavya.m tanmaatrameva k.rta.m|


tarhi kutraatma"slaaghaa? saa duuriik.rtaa; kayaa vyavasthayaa? ki.m kriyaaruupavyavasthayaa? ittha.m nahi kintu tat kevalavi"svaasaruupayaa vyavasthayaiva bhavati|


apara nca puurvvapuru.saparamparaagate.su vaakye.svanyaapek.saatiivaasakta.h san aha.m yihuudidharmmate mama samavayaskaan bahuun svajaatiiyaan atya"sayi|


tat karmma.naa.m phalam api nahi, ata.h kenaapi na "slaaghitavya.m|


yata.h "saariiriko yatna.h svalpaphalado bhavati kintvii"svarabhaktiraihikapaaratrikajiivanayo.h pratij naayuktaa satii sarvvatra phaladaa bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्