Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 18:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tato.asau phiruu"syekapaar"sve ti.s.than he ii"svara ahamanyalokavat lo.thayitaanyaayii paaradaarika"sca na bhavaami asya karasa ncaayinastulya"sca na, tasmaattvaa.m dhanya.m vadaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততোঽসৌ ফিৰূশ্যেকপাৰ্শ্ৱে তিষ্ঠন্ হে ঈশ্ৱৰ অহমন্যলোকৱৎ লোঠযিতান্যাযী পাৰদাৰিকশ্চ ন ভৱামি অস্য কৰসঞ্চাযিনস্তুল্যশ্চ ন, তস্মাত্ত্ৱাং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততোঽসৌ ফিরূশ্যেকপার্শ্ৱে তিষ্ঠন্ হে ঈশ্ৱর অহমন্যলোকৱৎ লোঠযিতান্যাযী পারদারিকশ্চ ন ভৱামি অস্য করসঞ্চাযিনস্তুল্যশ্চ ন, তস্মাত্ত্ৱাং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတော'သော် ဖိရူၑျေကပါရ္ၑွေ တိၐ္ဌန် ဟေ ဤၑွရ အဟမနျလောကဝတ် လောဌယိတာနျာယီ ပါရဒါရိကၑ္စ န ဘဝါမိ အသျ ကရသဉ္စာယိနသ္တုလျၑ္စ န, တသ္မာတ္တွာံ ဓနျံ ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:11
26 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomaa.h karasa.mgraahii mathi.h, aalpheyaputro yaakuub,


apara.m yu.smaan aha.m vadaami, adhyaapakaphiruu"simaanavaanaa.m dharmmaanu.s.thaanaat yu.smaaka.m dharmmaanu.s.thaane nottame jaate yuuyam ii"svariiyaraajya.m prave.s.tu.m na "sak.syatha|


apara.m yadaa praarthayase, tadaa kapa.tina_iva maa kuru, yasmaat te bhajanabhavane raajamaargasya ko.ne ti.s.thanto lokaan dar"sayanta.h praarthayitu.m priiyante; aha.m yu.smaan tathya.m vadaami, te svakiiyaphala.m praapnuvan|


apara nca yu.smaasu praarthayitu.m samutthite.su yadi kopi yu.smaakam aparaadhii ti.s.thati, tarhi ta.m k.samadhva.m, tathaa k.rte yu.smaaka.m svargastha.h pitaapi yu.smaakamaagaa.mmi k.sami.syate|


vidhavaanaa.m sarvvasva.m grasitvaa chalena diirghakaala.m praarthayante ca te.su saavadhaanaa bhavata, te.saamugrada.n.do bhavi.syati|


pa"scaat sa tasmaad eka"sarak.sepaad bahi rgatvaa jaanunii paatayitvaa etat praarthayaa ncakre,


yaavanto lokaa vyavasthaayaa.h karmma.nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya.h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra.m na paalayati sa "sapta iti|"


dharmmotsaahakaara.naat samiterupadravakaarii vyavasthaato labhye pu.nye caanindaniiya.h|


aha.m dhanii sam.rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva.m vadasi kintu tvameva du.hkhaartto durgato daridro .andho nagna"scaasi tat tvayaa naavagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्