Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tadaa preritaa.h prabhum avadan asmaaka.m vi"svaasa.m varddhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদা প্ৰেৰিতাঃ প্ৰভুম্ অৱদন্ অস্মাকং ৱিশ্ৱাসং ৱৰ্দ্ধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদা প্রেরিতাঃ প্রভুম্ অৱদন্ অস্মাকং ৱিশ্ৱাসং ৱর্দ্ধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါ ပြေရိတား ပြဘုမ် အဝဒန် အသ္မာကံ ဝိၑွာသံ ဝရ္ဒ္ဓယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadA prEritAH prabhum avadan asmAkaM vizvAsaM varddhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:5
9 अन्तरसन्दर्भाः  

atha pre.sitaa yii"so.h sannidhau militaa yad yac cakru.h "sik.sayaamaasu"sca tatsarvvavaarttaastasmai kathitavanta.h|


tatastatk.sa.na.m tadbaalakasya pitaa proccai ruuvan saa"srunetra.h provaaca, prabho pratyemi mamaapratyaya.m pratikuru|


prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;


sa sva"si.syaa.naa.m dvau janaavaahuuya yii"su.m prati vak.syamaa.na.m vaakya.m vaktu.m pre.sayaamaasa, yasyaagamanam apek.sya ti.s.thaamo vaya.m ki.m sa eva janastva.m? ki.m vayamanyamapek.sya sthaasyaama.h?


mama "saktidaayakena khrii.s.tena sarvvameva mayaa "sakya.m bhavati|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्