Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 ya.h praa.naan rak.situ.m ce.s.ti.syate sa praa.naan haarayi.syati yastu praa.naan haarayi.syati saeva praa.naan rak.si.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 যঃ প্ৰাণান্ ৰক্ষিতুং চেষ্টিষ্যতে স প্ৰাণান্ হাৰযিষ্যতি যস্তু প্ৰাণান্ হাৰযিষ্যতি সএৱ প্ৰাণান্ ৰক্ষিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 যঃ প্রাণান্ রক্ষিতুং চেষ্টিষ্যতে স প্রাণান্ হারযিষ্যতি যস্তু প্রাণান্ হারযিষ্যতি সএৱ প্রাণান্ রক্ষিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ယး ပြာဏာန် ရက္ၐိတုံ စေၐ္ဋိၐျတေ သ ပြာဏာန် ဟာရယိၐျတိ ယသ္တု ပြာဏာန် ဟာရယိၐျတိ သဧဝ ပြာဏာန် ရက္ၐိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 yaH prANAn rakSituM cESTiSyatE sa prANAn hArayiSyati yastu prANAn hArayiSyati saEva prANAn rakSiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:33
7 अन्तरसन्दर्भाः  

ya.h svapraa.naanavati, sa taan haarayi.syate, yastu matk.rte svapraa.naan haarayati, sa taanavati|


yato ya.h praa.naan rak.situmicchati, sa taan haarayi.syati, kintu yo madartha.m nijapraa.naan haarayati, sa taan praapsyati|


yu.smaanaha.m vacmi tasyaa.m raatrau "sayyaikagatayo rlokayoreko dhaari.syate parastyak.syate|


yo janeा nijapraa.naan priyaan jaanaati sa taan haarayi.syati kintu yeा jana ihaloke nijapraa.naan apriyaan jaanaati seाnantaayu.h praaptu.m taan rak.si.syati|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्