Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yuuya.m sve.su saavadhaanaasti.s.thata; tava bhraataa yadi tava ki ncid aparaadhyati tarhi ta.m tarjaya, tena yadi mana.h parivarttayati tarhi ta.m k.samasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যূযং স্ৱেষু সাৱধানাস্তিষ্ঠত; তৱ ভ্ৰাতা যদি তৱ কিঞ্চিদ্ অপৰাধ্যতি তৰ্হি তং তৰ্জয, তেন যদি মনঃ পৰিৱৰ্ত্তযতি তৰ্হি তং ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যূযং স্ৱেষু সাৱধানাস্তিষ্ঠত; তৱ ভ্রাতা যদি তৱ কিঞ্চিদ্ অপরাধ্যতি তর্হি তং তর্জয, তেন যদি মনঃ পরিৱর্ত্তযতি তর্হি তং ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယူယံ သွေၐု သာဝဓာနာသ္တိၐ္ဌတ; တဝ ဘြာတာ ယဒိ တဝ ကိဉ္စိဒ် အပရာဓျတိ တရှိ တံ တရ္ဇယ, တေန ယဒိ မနး ပရိဝရ္တ္တယတိ တရှိ တံ က္ၐမသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yUyaM svESu sAvadhAnAstiSThata; tava bhrAtA yadi tava kinjcid aparAdhyati tarhi taM tarjaya, tEna yadi manaH parivarttayati tarhi taM kSamasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:3
18 अन्तरसन्दर्भाः  

tadaanii.m pitarastatsamiipamaagatya kathitavaan he prabho, mama bhraataa mama yadyaparaadhyati, tarhi ta.m katik.rtva.h k.sami.sye?


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


ata.h saavadhaanaa bhavata, aj naanaa iva maacarata kintu j naanina iva satarkam aacarata|


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


he bhraatara.h, yu.smaaka.m kasmi.m"scit satyamataad bhra.s.te yadi ka"scit ta.m paraavarttayati


asmaaka.m "sramo yat pa.n.da"sramo na bhavet kintu sampuur.na.m vetanamasmaabhi rlabhyeta tadartha.m svaanadhi saavadhaanaa bhavata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्