Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 kintu yadaa lo.t sidomo nirjagaama tadaa nabhasa.h sagandhakaagniv.r.s.ti rbhuutvaa sarvva.m vyanaa"sayat

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কিন্তু যদা লোট্ সিদোমো নিৰ্জগাম তদা নভসঃ সগন্ধকাগ্নিৱৃষ্টি ৰ্ভূৎৱা সৰ্ৱ্ৱং ৱ্যনাশযৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কিন্তু যদা লোট্ সিদোমো নির্জগাম তদা নভসঃ সগন্ধকাগ্নিৱৃষ্টি র্ভূৎৱা সর্ৱ্ৱং ৱ্যনাশযৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကိန္တု ယဒါ လောဋ် သိဒေါမော နိရ္ဇဂါမ တဒါ နဘသး သဂန္ဓကာဂ္နိဝၖၐ္ဋိ ရ္ဘူတွာ သရွွံ ဝျနာၑယတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kintu yadA lOT sidOmO nirjagAma tadA nabhasaH sagandhakAgnivRSTi rbhUtvA sarvvaM vyanAzayat

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:29
16 अन्तरसन्दर्भाः  

ittha.m lo.to varttamaanakaalepi yathaa lokaa bhojanapaanakrayavikrayaropa.nag.rhanirmmaa.nakarmmasu praavarttanta,


sidomam amoraa cetinaamake nagare bhavi.syataa.m du.s.taanaa.m d.r.s.taanta.m vidhaaya bhasmiik.rtya vinaa"sena da.n.ditavaan;


apara.m sidomam amoraa tannika.tasthanagaraa.ni caite.saa.m nivaasinastatsamaruupa.m vyabhicaara.m k.rtavanto vi.samamaithunasya ce.s.tayaa vipatha.m gatavanta"sca tasmaat taanyapi d.r.s.taantasvaruupaa.ni bhuutvaa sadaatanavahninaa da.n.da.m bhu njate|


tatastayo.h prabhurapi yasyaa.m mahaapuryyaa.m kru"se hato .arthato yasyaa.h paaramaarthikanaamanii sidoma.m misara"sceti tasyaa mahaapuryyaa.m.h sannive"se tayo.h ku.nape sthaasyata.h|


so .apii"svarasya krodhapaatre sthitam ami"srita.m madat arthata ii"svarasya krodhamada.m paasyati pavitraduutaanaa.m me.sa"saavakasya ca saak.saad vahnigandhakayo ryaatanaa.m lapsyate ca|


tata.h sa pa"su rdh.rto ya"sca mithyaabhavi.syadvaktaa tasyaantike citrakarmmaa.ni kurvvan taireva pa"sva"nkadhaari.nastatpratimaapuujakaa.m"sca bhramitavaan so .api tena saarddha.m dh.rta.h| tau ca vahnigandhakajvalitahrade jiivantau nik.siptau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्