Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 nohasya vidyamaanakaale yathaabhavat manu.syasuuno.h kaalepi tathaa bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 नोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 নোহস্য ৱিদ্যমানকালে যথাভৱৎ মনুষ্যসূনোঃ কালেপি তথা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 নোহস্য ৱিদ্যমানকালে যথাভৱৎ মনুষ্যসূনোঃ কালেপি তথা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 နောဟသျ ဝိဒျမာနကာလေ ယထာဘဝတ် မနုၐျသူနေား ကာလေပိ တထာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 nOhasya vidyamAnakAlE yathAbhavat manuSyasUnOH kAlEpi tathA bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:26
16 अन्तरसन्दर्भाः  

tata.h sa "si.syaan jagaada, yadaa yu.smaabhi rmanujasutasya dinameka.m dra.s.tum vaa nchi.syate kintu na dar"si.syate, iid.rkkaala aayaati|


yatasta.did yathaakaa"saikadi"syudiya tadanyaamapi di"sa.m vyaapya prakaa"sate tadvat nijadine manujasuunu.h prakaa"si.syate|


yaavatkaala.m noho mahaapota.m naarohad aaplaavivaaryyetya sarvva.m naanaa"sayacca taavatkaala.m yathaa lokaa abhu njataapivan vyavahan vyavaahaya.m"sca;


apara.m svadaase hala.m vaahayitvaa vaa pa"suun caarayitvaa k.setraad aagate sati ta.m vadati, ehi bhoktumupavi"sa, yu.smaakam etaad.r"sa.h kosti?


yu.smaanaha.m vadaami tvarayaa pari.skari.syati, kintu yadaa manu.syaputra aagami.syati tadaa p.rthivyaa.m kimiid.r"sa.m vi"svaasa.m praapsyati?


apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca|


puraatana.m sa.msaaramapi na k.samitvaa ta.m du.s.taanaa.m sa.msaara.m jalaaplaavanena majjayitvaa saptajanai.h sahita.m dharmmapracaaraka.m noha.m rak.sitavaan|


tatastaatkaalikasa.msaaro jalenaaplaavito vinaa"sa.m gata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्