लूका 17:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 atha kade"svarasya raajatva.m bhavi.syatiiti phiruu"sibhi.h p.r.s.te sa pratyuvaaca, ii"svarasya raajatvam ai"svaryyadar"sanena na bhavi.syati| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari20 अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 অথ কদেশ্ৱৰস্য ৰাজৎৱং ভৱিষ্যতীতি ফিৰূশিভিঃ পৃষ্টে স প্ৰত্যুৱাচ, ঈশ্ৱৰস্য ৰাজৎৱম্ ঐশ্ৱৰ্য্যদৰ্শনেন ন ভৱিষ্যতি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 অথ কদেশ্ৱরস্য রাজৎৱং ভৱিষ্যতীতি ফিরূশিভিঃ পৃষ্টে স প্রত্যুৱাচ, ঈশ্ৱরস্য রাজৎৱম্ ঐশ্ৱর্য্যদর্শনেন ন ভৱিষ্যতি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 အထ ကဒေၑွရသျ ရာဇတွံ ဘဝိၐျတီတိ ဖိရူၑိဘိး ပၖၐ္ဋေ သ ပြတျုဝါစ, ဤၑွရသျ ရာဇတွမ် အဲၑွရျျဒရ္ၑနေန န ဘဝိၐျတိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script20 atha kadEzvarasya rAjatvaM bhaviSyatIti phirUzibhiH pRSTE sa pratyuvAca, Izvarasya rAjatvam aizvaryyadarzanEna na bhaviSyati| अध्यायं द्रष्टव्यम् |