Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 sa caasiit "somiro.nii|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स चासीत् शोमिरोणी।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স চাসীৎ শোমিৰোণী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স চাসীৎ শোমিরোণী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သ စာသီတ် ၑောမိရောဏီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 sa cAsIt zOmirONI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:16
21 अन्तरसन्दर्भाः  

etaan dvaada"sa"si.syaan yii"su.h pre.sayan ityaaj naapayat, yuuyam anyade"siiyaanaa.m padavii.m "semiro.niiyaanaa.m kimapi nagara nca na pravi"sye


tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha.m ta.m "si"su.m niriik.saya da.n.davad bhuutvaa pra.nemu.h, apara.m sve.saa.m ghanasampatti.m mocayitvaa suvar.na.m kunduru.m gandharama nca tasmai dar"saniiya.m dattavanta.h|


tata.h saa strii bhiitaa kampitaa ca satii svasyaa rukpratikriyaa jaateti j naatvaagatya tatsammukhe patitvaa sarvvav.rttaanta.m satya.m tasmai kathayaamaasa|


tadaa yii"suravadat, da"sajanaa.h ki.m na pari.sk.rtaa.h? tahyanye navajanaa.h kutra?


tadaa "simonpitarastad vilokya yii"so"scara.nayo.h patitvaa, he prabhoha.m paapii naro mama nika.taad bhavaan yaatu, iti kathitavaan|


yii"su.h "somiro.niiyaa.m taa.m yo.sitam vyaahaar.siit mahya.m ki ncit paaniiya.m paatu.m dehi| kintu "somiro.niiyai.h saaka.m yihuudiiyalokaa na vyavaaharan tasmaaddheto.h saakathayat "somiro.niiyaa yo.sitadaha.m tva.m yihuudiiyosi katha.m matta.h paaniiya.m paatum icchasi?


ya.h putra.m sat karoti sa tasya prerakamapi sat karoti|


tadaa yihuudiiyaa.h pratyavaadi.su.h tvameka.h "somiro.niiyo bhuutagrasta"sca vaya.m kimida.m bhadra.m naavaadi.sma?


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


tatastasyaanta.hkara.nasya guptakalpanaasu vyaktiibhuutaasu so.adhomukha.h patan ii"svaramaaraadhya yu.smanmadhya ii"svaro vidyate iti satya.m kathaametaa.m kathayi.syati|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,


apara.m te catvaara.h praa.nina.h kathitavantastathaastu, tata"scaturvi.m"satipraaciinaa api pra.nipatya tam anantakaalajiivina.m praa.naman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्