Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tenaiva prabhustamayathaarthak.rtam adhii"sa.m tadbuddhinaipu.nyaat pra"sa"sa.msa; ittha.m diiptiruupasantaanebhya etatsa.msaarasya santaanaa varttamaanakaale.adhikabuddhimanto bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तेनैव प्रभुस्तमयथार्थकृतम् अधीशं तद्बुद्धिनैपुण्यात् प्रशशंस; इत्थं दीप्तिरूपसन्तानेभ्य एतत्संसारस्य सन्ताना वर्त्तमानकालेऽधिकबुद्धिमन्तो भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তেনৈৱ প্ৰভুস্তমযথাৰ্থকৃতম্ অধীশং তদ্বুদ্ধিনৈপুণ্যাৎ প্ৰশশংস; ইত্থং দীপ্তিৰূপসন্তানেভ্য এতৎসংসাৰস্য সন্তানা ৱৰ্ত্তমানকালেঽধিকবুদ্ধিমন্তো ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তেনৈৱ প্রভুস্তমযথার্থকৃতম্ অধীশং তদ্বুদ্ধিনৈপুণ্যাৎ প্রশশংস; ইত্থং দীপ্তিরূপসন্তানেভ্য এতৎসংসারস্য সন্তানা ৱর্ত্তমানকালেঽধিকবুদ্ধিমন্তো ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တေနဲဝ ပြဘုသ္တမယထာရ္ထကၖတမ် အဓီၑံ တဒ္ဗုဒ္ဓိနဲပုဏျာတ် ပြၑၑံသ; ဣတ္ထံ ဒီပ္တိရူပသန္တာနေဘျ ဧတတ္သံသာရသျ သန္တာနာ ဝရ္တ္တမာနကာလေ'ဓိကဗုဒ္ဓိမန္တော ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tEnaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnEbhya EtatsaMsArasya santAnA varttamAnakAlE'dhikabuddhimantO bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:8
23 अन्तरसन्दर्भाः  

yo manujasutasya viruddhaa.m kathaa.m kathayati, tasyaaparaadhasya k.samaa bhavitu.m "saknoti, kintu ya.h ka"scit pavitrasyaatmano viruddhaa.m kathaa.m kathayati nehaloke na pretya tasyaaparaadhasya k.samaa bhavitu.m "saknoti|


tadaa yii"suruktavaan, tarhi santaanaa muktaa.h santi|


ya.h ka"scit k.sudre kaaryye vi"svaasyo bhavati sa mahati kaaryyepi vi"svaasyo bhavati, kintu ya.h ka"scit k.sudre kaaryye.avi"svaasyo bhavati sa mahati kaaryyepyavi"svaasyo bhavati|


ataeva mayi g.rhakaaryyaadhii"sapadaat cyute sati yathaa lokaa mahyam aa"sraya.m daasyanti tadartha.m yatkarmma mayaa kara.niiya.m tan nir.niiyate|


pa"scaadanyameka.m papraccha, tvatto me prabhu.naa kati praapyam? tata.h sovaadiid eka"sataa.dhakagodhuumaa.h; tadaa sa kathayaamaasa, tava patramaaniiya a"siiti.m likha|


pa"scaat prabhuravadad asaavanyaayapraa.dvivaako yadaaha tatra mano nidhadhva.m|


tadaa yii"su.h pratyuvaaca, etasya jagato lokaa vivahanti vaagdattaa"sca bhavanti


kintu ye tajjagatpraaptiyogyatvena ga.nitaa.m bhavi.syanti "sma"saanaaccotthaasyanti te na vivahanti vaagdattaa"sca na bhavanti,


ataeva yaavatkaala.m yu.smaaka.m nika.te jyotiraaste taavatkaala.m jyotiiruupasantaanaa bhavitu.m jyoti.si vi"svasita; imaa.m kathaa.m kathayitvaa yii"su.h prasthaaya tebhya.h sva.m guptavaan|


kopi sva.m na va ncayataa.m| yu.smaaka.m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha.m muu.dho bhavatu|


puurvva.m yuuyam andhakaarasvaruupaa aadhva.m kintvidaanii.m prabhunaa diiptisvaruupaa bhavatha tasmaad diipte.h santaanaa iva samaacarata|


te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|


sarvve yuuya.m diipte.h santaanaa divaayaa"sca santaanaa bhavatha vaya.m ni"saava.m"saastimirava.m"saa vaa na bhavaama.h|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


ityanene"svarasya santaanaa.h "sayataanasya ca santaanaa vyaktaa bhavanti| ya.h ka"scid dharmmaacaara.m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so .apii"svaraat jaato nahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्