Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 tata ibraahiim jagaada, te yadi muusaabhavi.syadvaadinaa nca vacanaani na manyante tarhi m.rtalokaanaa.m kasmi.m"scid utthitepi te tasya mantra.naa.m na ma.msyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তত ইব্ৰাহীম্ জগাদ, তে যদি মূসাভৱিষ্যদ্ৱাদিনাঞ্চ ৱচনানি ন মন্যন্তে তৰ্হি মৃতলোকানাং কস্মিংশ্চিদ্ উত্থিতেপি তে তস্য মন্ত্ৰণাং ন মংস্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তত ইব্রাহীম্ জগাদ, তে যদি মূসাভৱিষ্যদ্ৱাদিনাঞ্চ ৱচনানি ন মন্যন্তে তর্হি মৃতলোকানাং কস্মিংশ্চিদ্ উত্থিতেপি তে তস্য মন্ত্রণাং ন মংস্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တတ ဣဗြာဟီမ် ဇဂါဒ, တေ ယဒိ မူသာဘဝိၐျဒွါဒိနာဉ္စ ဝစနာနိ န မနျန္တေ တရှိ မၖတလောကာနာံ ကသ္မိံၑ္စိဒ် ဥတ္ထိတေပိ တေ တသျ မန္တြဏာံ န မံသျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tata ibrAhIm jagAda, tE yadi mUsAbhaviSyadvAdinAnjca vacanAni na manyantE tarhi mRtalOkAnAM kasmiMzcid utthitEpi tE tasya mantraNAM na maMsyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:31
11 अन्तरसन्दर्भाः  

tadaa sa nivedayaamaasa, he pitar ibraahiim na tathaa, kintu yadi m.rtalokaanaa.m ka"scit te.saa.m samiipa.m yaati tarhi te manaa.msi vyaagho.tayi.syanti|


ita.h para.m yii"su.h "si.syaan uvaaca, vighnairava"syam aagantavya.m kintu vighnaa yena gha.ti.syante tasya durgati rbhavi.syati|


tato yadi tena likhitavaani na pratitha tarhi mama vaakyaani katha.m pratye.syatha?


paulo bhajanabhavana.m gatvaa praaye.na maasatrayam ii"svarasya raajyasya vicaara.m k.rtvaa lokaan pravartya saahasena kathaamakathayat|


tata aagrippa.h paulam abhihitavaan tva.m prav.rtti.m janayitvaa praaye.na maamapi khrii.s.tiiya.m karo.si|


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


asmaabhi rgho.sita.h susa.mvaado yadi pracchanna.h; syaat tarhi ye vina.mk.syanti te.saameva d.r.s.tita.h sa pracchanna.h;


ataeva prabho rbhayaanakatva.m vij naaya vaya.m manujaan anunayaama.h ki nce"svarasya gocare saprakaa"saa bhavaama.h, yu.smaaka.m sa.mvedagocare.api saprakaa"saa bhavaama ityaa"sa.msaamahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्