Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 aparamapi yu.smaakam asmaaka nca sthaanayo rmadhye mahadvicchedo.asti tata etatsthaanasya lokaastat sthaana.m yaatu.m yadvaa tatsthaanasya lokaa etat sthaanamaayaatu.m na "saknuvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 अपरमपि युष्माकम् अस्माकञ्च स्थानयो र्मध्ये महद्विच्छेदोऽस्ति तत एतत्स्थानस्य लोकास्तत् स्थानं यातुं यद्वा तत्स्थानस्य लोका एतत् स्थानमायातुं न शक्नुवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অপৰমপি যুষ্মাকম্ অস্মাকঞ্চ স্থানযো ৰ্মধ্যে মহদ্ৱিচ্ছেদোঽস্তি তত এতৎস্থানস্য লোকাস্তৎ স্থানং যাতুং যদ্ৱা তৎস্থানস্য লোকা এতৎ স্থানমাযাতুং ন শক্নুৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অপরমপি যুষ্মাকম্ অস্মাকঞ্চ স্থানযো র্মধ্যে মহদ্ৱিচ্ছেদোঽস্তি তত এতৎস্থানস্য লোকাস্তৎ স্থানং যাতুং যদ্ৱা তৎস্থানস্য লোকা এতৎ স্থানমাযাতুং ন শক্নুৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အပရမပိ ယုၐ္မာကမ် အသ္မာကဉ္စ သ္ထာနယော ရ္မဓျေ မဟဒွိစ္ဆေဒေါ'သ္တိ တတ ဧတတ္သ္ထာနသျ လောကာသ္တတ် သ္ထာနံ ယာတုံ ယဒွါ တတ္သ္ထာနသျ လောကာ ဧတတ် သ္ထာနမာယာတုံ န ၑက္နုဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 aparamapi yuSmAkam asmAkanjca sthAnayO rmadhyE mahadvicchEdO'sti tata EtatsthAnasya lOkAstat sthAnaM yAtuM yadvA tatsthAnasya lOkA Etat sthAnamAyAtuM na zaknuvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:26
15 अन्तरसन्दर्भाः  

pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


tarhi tvaamaha.m vadaami tvayaa ni.h"se.sa.m kapardake.su na pari"sodhite.su tva.m tato mukti.m praaptu.m na "sak.syasi|


tadaa ibraahiim babhaa.se, he putra tva.m jiivan sampada.m praaptavaan iliyaasarastu vipada.m praaptavaan etat smara, kintu samprati tasya sukha.m tava ca du.hkha.m bhavati|


tadaa sa uktavaan, he pitastarhi tvaa.m nivedayaami mama pitu rgehe ye mama pa nca bhraatara.h santi


ya.h ka"scit putre vi"svasiti sa evaanantam paramaayu.h praapnoti kintu ya.h ka"scit putre na vi"svasiti sa paramaayu.so dar"sana.m na praapnoti kintvii"svarasya kopabhaajana.m bhuutvaa ti.s.thati|


te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|


adharmmaacaara ita.h paramapyadharmmam aacaratu, amedhyaacaara ita.h paramapyamedhyam aacaratu dharmmaacaara ita.h paramapi dharmmam aacaratu pavitraacaara"sceta.h paramapi pavitram aacaratu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्