Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 kiyatkaalaatpara.m sa daridra.h praa.naan jahau; tata.h svargiiyaduutaasta.m niitvaa ibraahiima.h kro.da upave"sayaamaasu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিযৎকালাৎপৰং স দৰিদ্ৰঃ প্ৰাণান্ জহৌ; ততঃ স্ৱৰ্গীযদূতাস্তং নীৎৱা ইব্ৰাহীমঃ ক্ৰোড উপৱেশযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিযৎকালাৎপরং স দরিদ্রঃ প্রাণান্ জহৌ; ততঃ স্ৱর্গীযদূতাস্তং নীৎৱা ইব্রাহীমঃ ক্রোড উপৱেশযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိယတ္ကာလာတ္ပရံ သ ဒရိဒြး ပြာဏာန် ဇဟော်; တတး သွရ္ဂီယဒူတာသ္တံ နီတွာ ဣဗြာဟီမး ကြောဍ ဥပဝေၑယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kiyatkAlAtparaM sa daridraH prANAn jahau; tataH svargIyadUtAstaM nItvA ibrAhImaH krOPa upavEzayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:22
28 अन्तरसन्दर्भाः  

tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


tadaanii.m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe.syati, te vyomna ekasiimaato.aparasiimaa.m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi.syanti|


anyaccaaha.m yu.smaan vadaami, bahava.h puurvvasyaa.h pa"scimaayaa"sca di"sa aagatya ibraahiimaa ishaakaa yaakuubaa ca saakam militvaa samupavek.syanti;


apara nca manuja.h sarvva.m jagat praapya yadi svapraa.na.m haarayati tarhi tasya ko laabha.h?


re nirbodha adya raatrau tava praa.naastvatto ne.syante tata etaani yaani dravyaa.ni tvayaasaaditaani taani kasya bhavi.syanti?


kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|


tasmin samaye yii"su ryasmin apriiyata sa "si.syastasya vak.sa.hsthalam avaalambata|


yo jano raatrikaale yii"so rvak.so.avalambya, he prabho ko bhavanta.m parakare.su samarpayi.syatiiti vaakya.m p.r.s.tavaan, ta.m yii"so.h priyatama"si.sya.m pa"scaad aagacchanta.m


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


yata.h sataapena suuryye.noditya t.r.na.m "so.syate tatpu.spa nca bhra"syati tena tasya ruupasya saundaryya.m na"syati tadvad dhaniloko.api sviiyamuu.dhatayaa mlaasyati|


vaya.m yat paapebhyo niv.rtya dharmmaartha.m jiivaamastadartha.m sa sva"sariire.naasmaaka.m paapaani kru"sa uu.dhavaan tasya prahaarai ryuuya.m svasthaa abhavata|


apara.m svargaat mayaa saha sambhaa.samaa.na eko ravo mayaa"sraavi tenokta.m tva.m likha, idaaniimaarabhya ye prabhau mriyante te m.rtaa dhanyaa iti; aatmaa bhaa.sate satya.m sva"sramebhyastai rviraama.h praaptavya.h te.saa.m karmmaa.ni ca taan anugacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्