Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 eko dhanii manu.sya.h "suklaani suuk.smaa.ni vastraa.ni paryyadadhaat pratidina.m parito.saruupe.naabhu.mktaapivacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 एको धनी मनुष्यः शुक्लानि सूक्ष्माणि वस्त्राणि पर्य्यदधात् प्रतिदिनं परितोषरूपेणाभुंक्तापिवच्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 একো ধনী মনুষ্যঃ শুক্লানি সূক্ষ্মাণি ৱস্ত্ৰাণি পৰ্য্যদধাৎ প্ৰতিদিনং পৰিতোষৰূপেণাভুংক্তাপিৱচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 একো ধনী মনুষ্যঃ শুক্লানি সূক্ষ্মাণি ৱস্ত্রাণি পর্য্যদধাৎ প্রতিদিনং পরিতোষরূপেণাভুংক্তাপিৱচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဧကော ဓနီ မနုၐျး ၑုက္လာနိ သူက္ၐ္မာဏိ ဝသ္တြာဏိ ပရျျဒဓာတ် ပြတိဒိနံ ပရိတောၐရူပေဏာဘုံက္တာပိဝစ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 EkO dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritOSarUpENAbhuMktApivacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:19
23 अन्तरसन्दर्भाः  

pa"scaat te ta.m dhuumalavar.navastra.m paridhaapya ka.n.takamuku.ta.m racayitvaa "sirasi samaaropya


itthamupahasya dhuumravar.navastram uttaaryya tasya vastra.m ta.m paryyadhaapayan kru"se veddhu.m bahirninyu"sca|


katipayaat kaalaat para.m sa kani.s.thaputra.h samasta.m dhana.m sa.mg.rhya duurade"sa.m gatvaa du.s.taacara.nena sarvvaa.m sampatti.m naa"sayaamaasa|


apara nca yii"su.h "si.syebhyonyaamekaa.m kathaa.m kathayaamaasa kasyacid dhanavato manu.syasya g.rhakaaryyaadhii"se sampatterapavyaye.apavaadite sati


ya.h ka"scit sviiyaa.m bhaaryyaa.m vihaaya striyamanyaa.m vivahati sa paradaaraan gacchati, ya"sca taa tyaktaa.m naarii.m vivahati sopi paradaaraana gacchati|


sarvvaa"nge k.satayukta iliyaasaranaamaa ka"scid daridrastasya dhanavato bhojanapaatraat patitam ucchi.s.ta.m bhoktu.m vaa nchan tasya dvaare patitvaati.s.that;


saa naarii k.r.s.nalohitavar.na.m sinduuravar.na nca paricchada.m dhaarayati svar.nama.nimuktaabhi"sca vibhuu.sitaasti tasyaa.h kare gh.r.naarhadravyai.h svavyabhicaarajaatamalai"sca paripuur.na eka.h suvar.namaya.h ka.mso vidyate|


haa haa mahaapuri, tva.m suuk.smavastrai.h k.r.s.nalohitavastrai.h sinduuravar.navaasobhi"scaacchaaditaa svar.nama.nimuktaabhirala"nk.rtaa caasii.h,


tayaa yaatma"slaaghaa ya"sca sukhabhoga.h k.rtastayo rdvigu.nau yaatanaa"sokau tasyai datta, yata.h saa svakiiyaanta.hkara.ne vadati, raaj niivad upavi.s.taaha.m naanaathaa na ca "sokavit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्