Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 ataeva ayathaarthena dhanena yadi yuuyamavi"svaasyaa jaataastarhi satya.m dhana.m yu.smaaka.m kare.su ka.h samarpayi.syati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अतएव अयथार्थेन धनेन यदि यूयमविश्वास्या जातास्तर्हि सत्यं धनं युष्माकं करेषु कः समर्पयिष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতএৱ অযথাৰ্থেন ধনেন যদি যূযমৱিশ্ৱাস্যা জাতাস্তৰ্হি সত্যং ধনং যুষ্মাকং কৰেষু কঃ সমৰ্পযিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতএৱ অযথার্থেন ধনেন যদি যূযমৱিশ্ৱাস্যা জাতাস্তর্হি সত্যং ধনং যুষ্মাকং করেষু কঃ সমর্পযিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတဧဝ အယထာရ္ထေန ဓနေန ယဒိ ယူယမဝိၑွာသျာ ဇာတာသ္တရှိ သတျံ ဓနံ ယုၐ္မာကံ ကရေၐု ကး သမရ္ပယိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 ataEva ayathArthEna dhanEna yadi yUyamavizvAsyA jAtAstarhi satyaM dhanaM yuSmAkaM karESu kaH samarpayiSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:11
9 अन्तरसन्दर्भाः  

kopi manujo dvau prabhuu sevitu.m na "saknoti, yasmaad eka.m sa.mmanya tadanya.m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara.m lak.smii ncetyubhe sevitu.m na "saknutha|


ataeva yu.smaaka.m yaa yaa sampattirasti taa.m taa.m vikriiya vitarata, yat sthaana.m cauraa naagacchanti, kii.taa"sca na k.saayayanti taad.r"se svarge nijaartham ajare sampu.take .ak.saya.m dhana.m sa ncinuta ca;


yadi ca paradhanena yuuyam avi"svaasyaa bhavatha tarhi yu.smaaka.m svakiiyadhana.m yu.smabhya.m ko daasyati?


ato vadaami yuuyamapyayathaarthena dhanena mitraa.ni labhadhva.m tato yu.smaasu padabhra.s.te.svapi taani cirakaalam aa"sraya.m daasyanti|


iti kathaa.m "srutvaa yii"sustamavadat, tathaapi tavaika.m karmma nyuunamaaste, nija.m sarvvasva.m vikriiya daridrebhyo vitara, tasmaat svarge dhana.m praapsyasi; tata aagatya mamaanugaamii bhava|


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्