Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 tata.h sa pitara.m pratyuvaaca, pa"sya tava kaa ncidapyaaj naa.m na vila.mghya bahuun vatsaraan aha.m tvaa.m seve tathaapi mitrai.h saarddham utsava.m karttu.m kadaapi chaagamekamapi mahya.m naadadaa.h;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততঃ স পিতৰং প্ৰত্যুৱাচ, পশ্য তৱ কাঞ্চিদপ্যাজ্ঞাং ন ৱিলংঘ্য বহূন্ ৱৎসৰান্ অহং ৎৱাং সেৱে তথাপি মিত্ৰৈঃ সাৰ্দ্ধম্ উৎসৱং কৰ্ত্তুং কদাপি ছাগমেকমপি মহ্যং নাদদাঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততঃ স পিতরং প্রত্যুৱাচ, পশ্য তৱ কাঞ্চিদপ্যাজ্ঞাং ন ৱিলংঘ্য বহূন্ ৱৎসরান্ অহং ৎৱাং সেৱে তথাপি মিত্রৈঃ সার্দ্ধম্ উৎসৱং কর্ত্তুং কদাপি ছাগমেকমপি মহ্যং নাদদাঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတး သ ပိတရံ ပြတျုဝါစ, ပၑျ တဝ ကာဉ္စိဒပျာဇ္ဉာံ န ဝိလံဃျ ဗဟူန် ဝတ္သရာန် အဟံ တွာံ သေဝေ တထာပိ မိတြဲး သာရ္ဒ္ဓမ် ဥတ္သဝံ ကရ္တ္တုံ ကဒါပိ ဆာဂမေကမပိ မဟျံ နာဒဒါး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:29
23 अन्तरसन्दर्भाः  

vaya.m k.rtsna.m dina.m taapakle"sau so.dhavanta.h, kintu pa"scaataayaa se janaa da.n.dadvayamaatra.m pari"sraantavantaste.asmaabhi.h samaanaa.m"saa.h k.rtaa.h|


tata.h sa prakupya nive"sanaanta.h prave.s.tu.m na sammene; tatastasya pitaa bahiraagatya ta.m saadhayaamaasa|


kintu tava ya.h putro ve"syaagamanaadibhistava sampattim apavyayitavaan tasminnaagatamaatre tasyaiva nimitta.m pu.s.ta.m govatsa.m maaritavaan|


tadvadaha.m yu.smaan vadaami, ye.saa.m mana.hparaavarttanasya prayojana.m naasti, taad.r"saikona"satadhaarmmikakaara.naad ya aanandastasmaad ekasya mana.hparivarttina.h paapina.h kaara.naat svarge .adhikaanando jaayate|


ittha.m niruupite.su sarvvakarmmasu k.rte.su satmu yuuyamapiida.m vaakya.m vadatha, vayam anupakaari.no daasaa asmaabhiryadyatkarttavya.m tanmaatrameva k.rta.m|


ye svaan dhaarmmikaan j naatvaa paraan tucchiikurvvanti etaad.rgbhya.h, kiyadbhya ima.m d.r.s.taanta.m kathayaamaasa|


tva.m k.rpa.no yannaasthaapayastadapi g.rhlaasi, yannaavapastadeva ca chinatsi tatoha.m tvatto bhiita.h|


yatasta ii"svaradatta.m pu.nyam avij naaya svak.rtapu.nya.m sthaapayitum ce.s.tamaanaa ii"svaradattasya pu.nyasya nighnatva.m na sviikurvvanti|


ataeva vyavasthaanuruupai.h karmmabhi.h ka"scidapi praa.nii"svarasya saak.saat sapu.nyiik.rto bhavitu.m na "sak.syati yato vyavasthayaa paapaj naanamaatra.m jaayate|


tarhi kutraatma"slaaghaa? saa duuriik.rtaa; kayaa vyavasthayaa? ki.m kriyaaruupavyavasthayaa? ittha.m nahi kintu tat kevalavi"svaasaruupayaa vyavasthayaiva bhavati|


apara.m puurvva.m vyavasthaayaam avidyamaanaayaam aham ajiiva.m tata.h param aaj naayaam upasthitaayaam paapam ajiivat tadaaham amriye|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aha.m guptamaannaa.m bhoktu.m daasyaami "subhraprastaramapi tasmai daasyaami tatra prastare nuutana.m naama likhita.m tacca grahiitaara.m vinaa naanyena kenaapyavagamyate|


aha.m dhanii sam.rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva.m vadasi kintu tvameva du.hkhaartto durgato daridro .andho nagna"scaasi tat tvayaa naavagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्